________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
anawww
m
शत्रुञ्जय कल्पवृ.
॥२८३॥
252525252525252525225
- ततो मृत्वा क्रमाच्चक्रि-स्ते ते भूवंस्तनूभवाः । सङ्घलुण्टनपापेना धुनाऽपि मरणं ययुः ॥ २०९॥
* यत:-" अल्पायुनिर्धनो रोगी किङ्करो मुखरोगयुग। जायते तनुमान् श्वश्रेऽनन्तानन्तासुखः क्रमात् ॥१॥ * दीर्घमायुः परं रूप-मारोग्यं इलाघनीयता । अहिंसायाः फलं सर्व किमन्यत् कामदैव सा ॥ २॥" भीमो भगीरथः कुम्भ-कारजीवौ तु पुण्यतः । जिजीवतुर्यतः सङ्घ तदाऽलुण्टयतां न हि ॥ २१ ॥ * यतः-" मनसापि च सङ्घस्य ये भक्तिं कुर्वते जनाः । तेषां स्वर्गापवर्गादि-सुखं भवति निश्चितम् ॥१॥ * यतः-"ये तीर्थयात्रिनो लोकान् वस्त्रानाम्बुविसर्जनः । प्रीणयन्ति भवेत्तेषां तीर्थयात्राफलं महत् ॥१॥ श्रीसङ्घः प्रथम तीर्थ सोऽपि तीर्थपथे व्रजन् । पूज्यते हि विशेषेण श्रेयः कामयताऽऽत्मनि ॥ २११ ॥ एभिस्तव सुतैः पापं यत्कृतं सङ्घलुण्टनात् । तस्योदयान्मृताः सर्वे समकालं नरेश्वर ! ॥ २१२ ॥ अतः शोको न कर्त्तव्यः पुत्राणां मरणे सति । अनित्यं विद्यते सर्व वस्तु पुत्रादिकं पुनः ॥२१३ ॥ यः करोति तमःपुण्ये स एव तनुमान् पुनः । दुःखं सुखं च लभते परत्रात न संशयः ॥ २१४ ।। राज्ये पुत्रे कलत्रेऽपि मा मोहं कुरु भूपते ! । स्वहितं श्रय सौख्याय व पुनर्मानवो भवः ॥ २१५ ॥ इति ज्ञानिमुखाज्ज्ञात्वा पुत्राणां पूर्वजान् भवान् । मुक्तशोकोऽभवच्चक्री वैराग्य प्राप्तवान् पुनः ॥ २१६ ॥ इन्द्रोऽपि क्षमयित्वा स्व-मपराधं चक्रिसन्निधौ । वन्दित्वा ज्ञानिनं स्वर्गे जगामाऽनघमानसः ॥ २१७ ॥
SPSSPIEGESZSSSSSSSSSS
ommmmm
mami
For Private and Personal Use Only