________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
IEESSS
शत्रुज्जय कल्पवृ०
॥२८२ ॥
SZESESZESE2222
तदा तौ निर्गतौ कुम्भ-कारौ ग्रामात्ततो बहिः । भिल्लास्ते कुर्वते युद्धं धनेन भूभुजा समम् ॥१९८ ॥ ग्रामे ज्वालिते तस्मिन् तेन भिल्लास्तके तदा । अस्माभिर्यत् कृतं पापं तत्प्रादुरभवच्च नः ॥ १९९ ॥
ततः कुध्यानयोगात्ते दग्धाः कृपीटयोनिना । मृत्वा श्वभ्रे ययुः सर्वे पापिनां गतिरीदृशी ॥२०॥ न * यत:-" अनाज्यं भोज्यमप्राज्यं विप्रयोगः प्रियैः सह । अप्रियैः संप्रयोगश्च सर्व पापविजृम्भितम् ॥१॥ * मांचइ मांकुण धरु चूअइ चिल्लकडां बहू आई। अक्कुबालणि जब तउणि नरगह एह फलाई ॥२॥"5 यः सङ्घोऽप्यहतां पूज्य-स्तीर्थङ्करैनिवेदितः । तस्यापि प्रत्यनीकं ये कुर्वन्ते नारका हि ते ॥२०१॥ आराध्यः सर्वथा सङ्घो न विराध्यः कदापि सः । सङ्घाराधनतो मुक्ति-नरकस्तद्विराधनात् ॥ २०२॥ वर्तमानांस्तीर्थमार्गे यात्रिकान् पीडयन्ति ये । सगोत्रास्ते विनश्यन्ति कुगति यान्ति च ध्रुवम् ॥२०३ ॥ ते निर्गत्य ततः श्वभ्रान् मत्स्या जाता महाम्बुधौ । क्रमाच्च धीवरैर्बद्धाः प्रययुर्मरणं ध्रुवम् ॥ २०४ ॥ कर्णशृगाल्य आसंस्ते ततः केसरिणोऽभवन् । ततो मत्स्या महाम्भोधौ बभूवुः पातकोदयात् ॥ २०५॥ ततो मृत्वाऽभवन् भिल्ला वने क्वापि दुराशयाः । पापतित्पराः साधु मपश्यन् शान्तचेतसा ॥२०६॥ धर्मोपदेशमाकर्ण्य ते भिल्लाः साधुसन्निधौ । लेभिरे भद्रकं भावं सदयत्वं च तत्क्षणात ॥ २०७ ।। चतुर्मासी च भिल्लानां तेषां बोधकृते स्थितः । तत्र साधुस्ततस्ते तु-त्यजन् व्यसनसप्तकम् ॥ २०८ ।।
SSESSISESSSESESESEGI
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
॥२८२॥
For Private and Personal Use Only