________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुजय
कल्पवृक्ष
॥२८१॥
22SSASSETSESESTSESTSESE
देशनान्ते जगौ चक्री पुत्रा मम कथं समम् । मृति प्रापुस्ततः पापं विहितं किं निगद्यताम् ? ॥१८५॥ ज्ञानी प्राह धरापल्ल्यां ग्रामे श्रीपुरसज्ञके । वसन्तो बहवो भिल्लाः स्तन्यं चक्रुनिरन्तरम् ॥१८६ ॥ श्रीभदिलपुरात् सङ्घो-ऽगच्छच्छत्रुञ्जयं प्रति । यदाऽगाच्छीपुरे भिल्लाः प्रोचुरेखें मिथस्तदा ॥ १८७ ।। अस्मिन् सङ्घ धनं भूरि विद्यते कनकादिकम् । लुण्टयित्वा ततोऽस्माभिः सुखेन भुज्यते सदा ॥१८८ ॥ भिल्लैः षष्टया सहौस्तु द्वाभ्यामूनः प्रजल्पितम् । गृह्यते धनमेतेषां निर्वाहोऽस्ति सुखेन च ॥ १८९ ॥ तदोचतुः कुलालौ द्वौ तेषामग्रे शुभाशयौ । परस्वं नैव गृह्येत यात्रिकाणां विशेषतः ॥ १९ ॥ एते श्राद्धा वपन्ति स्वं क्षेत्रेषु सप्तसु ध्रुवम् । यात्रां कुर्वन्ति तीर्थेषु व्ययन्तो विभवं निजम् ॥ १९१ ॥ प्राप्मभिः प्राकृतैरेवा-धुनाऽस्माकं कुजन्मना । दुर्भरं विद्यते वक्षा-दुःस्थत्वात् सन्ततं पुनः ॥ १९२ ।। पुण्यानुबन्धिभिः पुण्यैः श्रावका दानिनोऽप्यमी । कुर्वाणाः सन्ततं पुण्य-मर्जयन्ति वृषं बहु ।। १९३ ॥ आत्मभिः क्रियते पापं जनानां धनलुण्टनैः । भविष्यति ततः पातो दुर्गतावात्मनः खलु ॥ १९४ ॥ जल्पन्ताविति तौ कुम्भ-कारौ भद्रकभावकौ । निराकृत्य च तं सङ्घ-मलुण्टयन्मलिम्लुचाः ॥ १९५॥ पष्टिरेव सहस्राणि द्वाभ्या-मूनानि भिल्लकाः । लुण्टयित्वा च तं सङ्घ निर्वाह स्वं व्यधुस्तदा ॥१९६ ॥ इतश्च श्रीपुराधीशो-ऽभ्येत्य तत्र नृपो धनः । अवेष्टयत् पुरं तच्च भिल्लैः पूर्ण समन्ततः ॥१९७ ॥
TSPSESSISTSP59SSTIS:SESE
२८१॥
For Private and Personal Use Only