________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
॥२८॥
SESTSESESEOSESZS72512GSZE
तदा चक्री जगौ विप्र ! जीवो मृत्यु व्रजन् क्वचित् । न रक्ष्यते सुरै पै-र्मातृ-पितृ-सहोदरैः ॥१७३ ।। ततो विप्रोऽगदद् राज-न्नहं निर्नन्दनोऽभवम् । द्वौ पुत्रौ तिष्ठतां तेन किं रुद्यते त्वयाऽधुना ? ॥१७४ ॥ ततश्चक्री जगौ विप्र ! मृता मे निखिलाः सुताः । तेनाहं त्वरितं प्राणां-स्त्यक्ष्यामि वहियोगतः ॥ १७५ ।। ततश्चक्री चितां स्फारां निष्पाद्य नगरादहिः । प्रविश्याग्नि ददौ यावद्वलात् सज्जनसाक्षिकम् ॥ १७६ ॥ तदा द्विजन्मनो रूपं त्यक्त्वा शक्रो जगौ नृपम् । मया ते नन्दनौ द्वौ तु रक्षितावनुगाः पुनः ॥१७७ ॥ विप्ररूपं मया कृत्वा शक्रेण रक्षिता मृतेः । एतौ तौ नन्दनावत्राऽऽनीतौ सम्प्रति वीक्ष्यताम् ॥१७८ ॥ संसारो विद्यतेऽनित्यः पुत्रपौत्रादयः पुनः । सर्व विनश्वरं वस्तु तेन शुच् क्रियते न हि ॥ १७९ ।। इतोऽभ्येत्य नरः कश्चिन् नृपोपान्ते जगावदः । त्वत्सुतैः स्वर्नदी नीता क्षमा प्लावयति स्फुटम् ॥ १८० ॥ तां पश्चानय मार्गे त्वं नो चेद्भावी प्रजाक्षयः । ततः सगरचक्रेश-श्चितातो निरगात् क्षणात् ॥१८१ ॥ दण्डरत्नेन गङ्गायाः प्रवाहं तं च दुःशकम् । निन्ये चक्री मरुन्नद्या मध्ये वैताढयशैलतः ॥ १८२ ॥ अत्रान्तरे मुकुन्दाह्वाः सूरयो ज्ञानशालिनः । अजितस्वामिनः शिष्या स्तत्राजग्मुः पुरान्तिके ॥१८३ ॥ तत्र द्वितीयचक्रेशो गत्वा नत्वा गुरूत्तमान् । धर्म श्रोतुमुपाविष्टः स्वकुटुम्बसमन्वितः ॥१८४ ॥
अत्र धर्मोपदेशो वाच्यः ।
SRSESSP5SRSSISESELSESers
॥२८
॥
For Private and Personal Use Only