________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ २७४ ॥
252552525
2525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततश्च्युत्वा भवैरेक- द्वित्र्यादिभिर्मनोहरैः । सम्प्राप्य मानुषं जन्म ते प्रयास्यन्तिं निर्वृतिम् ॥ १०१ ॥ इतः श्री सुव्रताचार्य - स्तन्दु लोदकभाजनः । ग्लानत्वात् प्रथमे शृङ्गे समागान्मुनिसेवितः ॥ १०२ ॥ कस्यचित् पादपस्याघो विमुच्य जलभाजनम् । यावत् सूरिः स्थितस्तावत् काको व्यलुठयच्च तत् ॥ १०३ ॥ काकेन गमितं नीरं दृष्ट्वा शुष्यन्मुखाम्बुजः । चुकोप मुनिपः काकं प्रतीदं प्रोक्तवान् पुनः ॥ १०४॥ * यतः यत् काण ! भवता प्राण-रक्षणं क्षणतः पयः । अलोठि तदकृत्येन नात्र स्वत्सन्ततेर्गतिः ॥ १०५ ॥ अशेषमुनि तोषाय निर्जन्तु प्रासुकं पयः । अत्रैव सततं भावि प्रभावात्तपसो मम ॥ १०६ ॥ यत्तदैव यथुः काका काकुकोलाहताssकुलाः । तत्तदादि सिद्धशैले काकानामाऽऽगतिर्नहि ॥ १०७ ॥ दुर्भिक्षं विश्वरानर्थ- समर्थनपरोऽत्र चेत् । अत्रैति काकस्तत्कार्य शान्तिकं विघ्ननाशनम् ॥ १०८ ॥ उक्तंच - " श्रीयुगादिजिनस्याग्रे राजादन्याश्च शान्तिकम् । पुरतो जैनमुनिभिः क्रियतेऽरिष्टनाशकृत् ॥ १ ॥ " यच्छेलसन्धौ तत्तोयं प्रवृत्तं तपसो बलात् । नैरुत्यां दिशि विद्येत विघ्नोपशमकारकम् ॥ १०९ ॥ रोगशोकार्त्तवैताल-ग्रहदुःखानि कोटिशः । तस्यैव वारिणः स्पर्शाद् गच्छन्त्येव न संशयः ॥ ११० ॥ पुनः क्षणाद् गणाधीशो दध्यावेवं स्वचेतसि । मयैव चिन्तितं ध्यानं पापात्मकं दुःखहेतवे ॥ १११ ॥ एवं तस्य गणेशस्य ध्यायतः परमं महः । प्राप्य ज्ञानं ययौ मुक्ति सर्वपापक्षयात्तदा ।। ११२ ॥
For Private and Personal Use Only
5255255252525252552585S S
॥ २७४ ॥