________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥२६५॥
LEGESZSEGESESSE 27ISESTI
आगता रिपवो यत्र मणिशालिषु बिम्बितान् । स्वदेहानेव संवीक्ष्य नेशुवैरिभयाद् द्रुतम् ॥२॥ अर्हच्चैत्येषु घण्टानां यत्र नादैरहनिशम् । धर्मभूपवपु( वदत् तूर्य-रिव पापनृपोऽनशत् ॥३॥ मुक्तिं शिवं च भूपाला असङ्खथाता समागमन् । श्रीमया तेप्वसङ्घयेषु चैकः सर्वार्थसिद्धिगः ॥४॥
....... | श्रीमदाद्यविभोर्वशे द्वैतीयीयजिनावधि ॥ ५॥ तस्यां पुर्या जिताऽराते-जितशत्रोर्महीपतेः । राज्यभूद्विजया नाम्नी शीलादिगुणशालिनी ॥६॥ जितशत्रोरभूद् भ्राताऽनुजः सुमित्रनामभृत् । युवराजपदं सोऽपि पपाल न्यायतत्परः ॥७॥ प्रिया यशोमती तस्य लसच्छीलगुणश्रिता । अभूच्छचीव शक्रस्य कमलेब पुरद्विषः ॥ ८॥ पक्षद्वयविशुद्धा या हंसीव सुविवेकिनी । निर्मलं मानसे पत्यु वासस्थानमनत्रयत् ॥९॥ अन्यदा विजया राज्ञी सुखसुप्ता दिनात्यये । चतुर्दश महास्वप्नान् ददर्श कुञ्जरादिकान् ॥१०॥ यतः-" गजः सिंहो वृषोऽम्भोज-वासा दाम शशी रविः । ध्वजः कुम्भः सरो वाधि-विमानमणिवतयः ॥११॥ राधशुक्लत्रयोदश्यां रोहिण्यां मृगलाञ्छने । विमानाद्विजया देवो-ऽनुत्तराद् भवसंक्षयात् ॥१२॥ च्यत्वा निशीथे तत्कुक्षा-वततार समाधिना । उद्योतश्च महान् जज्ञे सुखं नारकिणामपि ॥१३॥ युग्मम् ।। यतः-"नारका अपि मोदन्ते यस्य कल्याणपर्वसु । पवित्रं तस्य चारित्रं को वा वर्णयितुं क्षमः?" ॥१४॥
25425525252552552551SSES
For Private and Personal Use Only