________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रबोध्य भविनो भूरीन वीर्यसारो मुनीश्वरः । कोटिसाधुयुतो मुक्तिं ययौ निजायुपः क्षये ॥ १८ ॥
शत्रुञ्जय कल्पवृ०
॥२६४॥
B25TSS255ARST52S2SC2S2S2
एवं तृतीय-चतुर्थ-पंचमस्वर्गस्वामिनामुद्धारा अत्र शत्रजये ज्ञेयाः । एवं चमरेन्द्रादिभिरिन्द्रैः उद्धाराः कृता उक्तञ्चकोटिलक्षार्णवे जाते ब्रह्मेन्द्रोद्धारतो गते । भवनेन्द्रसमुद्धारो बभूव विमलाचले...।। अन्तरा अन्तराप्येवं तीर्थे शत्रञ्जयाभिधे । पुण्योद्धारा इबोद्धारा बभूवुनूसुरैः कृताः ॥१॥ भरतक्षोणिनाथस्यो-द्धाराल्लक्षमिताः क्रमात् । उद्धारा येऽभस्तेषां सङ्खयां कत्तुं क्षमोऽस्ति कः? ॥२॥ भरतप्रमुखा भूपाः सङ्ख्यातीता सुभावतः । सङ्घशीभूय सिद्धाद्रौ यात्रां विस्तरतो व्यधुः ॥३॥ यैरन्यैरपि भूदेव-महेभ्यादिभिरादरात् । यात्रां शत्रुञ्जये चक्रे सङ्ख्या तेषां न जायते ॥ ४ ॥
SS2SSE252SSES2525252525
२६५॥
॥ श्री सगरचक्रिसम्बन्ध उच्यते ॥ जम्बूद्वीपेऽस्ति भरते या चायोध्याऽरिभिः सदा । सा चायोध्येति विख्याता गतातङ्का रमाश्रिता ॥१
For Private and Personal Use Only