________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥२४९॥
SSELSESSESSESEE
तथाहि-' इक्खागवंसपढमो बीओ सोमो अ होइ णायब्यो । विजाहराण तइओ हवइ चउत्थो उ हरिवंसो॥ भरतस्याऽऽदिमः पुत्रः नाम्नाऽऽदित्ययशा अभूत् । तत: सिंहयशः पुत्रो बलभद्रस्ततोऽभवत् ॥३१॥ आवश्यके उक्तम्-"राया आइच्चजसे महाजसे अइबले अचलभद्दे ।
बलविरई कीत्तिवीरिय जलवीरिए दंडवीरिए अ॥१॥" अभूबाहुबलेः पट्टे सोमनामा नरेश्वरः । ततः सोम इति ख्यातो वंशो वरनरेन्द्रभाग ॥३२॥ नमेश्च विनमेश्वासीद् वंशो विद्याधराभिधः । हरिवर्षागताद् युग्माद् हरिवंशोऽभवत् क्रमात् ॥३३॥ अन्येद्यरादिदेवस्य समीपे द्वौ खगाधिपौ । धर्मस्य देशनामेवं शृणुतःस्म कृतादरौ ॥३४॥ तथाहि-भब्वा भवारहटे कम्मजलं गहिअ अविरईघडिहिं । दुहविसवल्लि रोवीय मा सिंचह जीवमंडवए ॥३५॥ "लघृणवि जिणदिक्खं पुणो पुणो जे भमंति संसारे । अमुणंता परमत्थं ते गाणावरणदोसेणं ॥१॥ आसण्णसिद्धिआणं विहिबहुमाणो अ होइ णायब्वो । विहिचाओ अविहिभत्ती अभब्वजियदरभब्वाणं ॥२॥ धण्णाणं विहिजोगो विहिपक्खाराहगा सया धण्णा । विहिबहुमाणा धण्णा विहिपक्ख अदूसया धण्णा" ॥३॥ इत्यादि देशनां श्रुत्वा नमिश्च विनमिस्तथा । पुत्री राज्येऽभिषिच्याथ ललतुः संयम तदा ॥३६॥ आदिनाथक्रमौ सेव-मानौ तौ श्रमणोत्तमौ । अभूतां कोविदोत्तंसौ पठनादागमस्य हि ॥३७॥
255252SZST2251552525252
॥२४९
For Private and Personal Use Only