________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
॥८
॥
HSSSSESISESESESENSESS
गते वर्षाष्टके भूप एधान्यानेतुमेकदा । यावद्ययौ वने तावद् वनितैका जगावदः ॥ २२ ॥ तव गेहेऽहमेष्यामि यदि ते रोचतेऽधुना ।
चटिष्यति पितू राज्यं हस्ते रिपोः शयान्ननु ( हस्ते मेऽतिशयात् ननु ) ॥ २३ ॥ राजाऽवग् वाहितः पूर्व-महं नायकया छलात् । राज्यापहारतः किं मे साम्प्रतं लास्यते त्वया ? ॥२४॥ नार्यभाणीद्यया राज्यं गमितं तव भूपते ! । सा तु दारिद्रिणी देवी समेता ते कुकर्मतः ॥२५॥ अहं शुभोदयाद्राज्या-धिष्ठात्री देवताऽधुना । आगताऽस्मि प्रदातुं ते राज्यं पैतामहं द्रुतम् ॥२६॥ भूपोऽभणदचोदम्भात् किं वाहयसि मामिह ? । देव्याचष्ट ब्रज स्वीय-पुरे तिष्ठ रहोऽधुना ॥ २७ ॥ मासत्रये गते श्वेत-पञ्चम्यां दिवसात्यये । अनपत्यो रिपुर्याता तवैव यममन्दिरम् ॥२८॥ तदा त्वामागतं ज्ञात्वा मन्त्र्याद्या राज्यमञ्जसा । तुभ्यं दास्यन्ति सद्भाग्यो-दयादेवावनीपते ! ॥२९॥ ततो भूपः सूरीवाक्याद् गत्वा स्वीयपुरे रहः । मृते तस्मिन् नृपे रात्री राज्यं प्राप स्वकं क्रमात् ॥३०॥ स्वराज्यगमनोदन्तो राज्ञा पृष्टोऽन्यदा मुनिः । जगौ पूर्वे भवे भीम-परेऽभूत क्षत्रियस्त्वकम् ॥३१॥ तत्र कस्याः स्त्रिया रत्नं हृत्वा छन्नं त्वया ननु । अष्टयामान्तिके दत्तं पश्चादेवानुकम्पया ॥ ३२ ॥ सा स्त्री मृत्वाऽभवत् सिंह-रथो राजा रिपुस्तव । क्षत्रियो मरणं प्राप्तस्त्वमभृन्मदनो नृपः ॥३३॥
BASTIS25252525SSESESTSESTI
For Private and Personal Use Only