________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय कल्पवृ०
॥ २४४ ॥
262552552525252525252520
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* यतः - " अङ्गुष्ठमात्रमपि यः प्रकरोति विम्बं वीरावसानवृपभादिजिनेश्वराणाम् ।
स्वर्ग प्रधानविपुलसुिखानि भुक्त्वा पञ्चादनुत्तरगतिं समुपैति धीरः " ॥ १ ॥ * " धर्म्मज्ञो धर्मकर्त्ता च सदा धर्म्मप्रवर्त्तकः । सवेभ्यो धर्मशास्त्रार्थ देशको गुरुरुच्यते " ॥ २ ॥ इत्यादि धर्ममा सम्यग्बाहुबलिर्नृपः । ययौ शत्रुञ्जये तीर्थे भूरिश्रीसङ्घसंयुतः ॥ ६ ॥
तत्र श्री सङ्घकृत्यानि कृत्वा बाहुबलिर्नृपः । प्रासादं कारयामास कैलासाचलसोदरम् ॥ ७ ॥ समवसृतियुग् बिम्बं मरुदेव्याः शिवप्रदम् । अतिष्ठपन् मुदा शत्रुञ्जये बाहुबलिर्नृपः ॥ ८ ॥ उक्तं च- " माघस्य पूर्णिमास्यां तु जननी वृषभप्रभोः । मुक्ति ययावतो बाहुबलिनाssधातसूनुना ॥ १ ॥ तहिने ये नरा नार्यः पूजयन्त्यादियोगिनीम् । ते सर्वे सर्वसाम्राज्यं सुभगाः स्युर्मुमुक्षवः ॥ ९ ॥ नार्योऽद्य विधवाः पुत्र-वत्यः सौभाग्यभाजनम् । चक्रि- शक्रगृहे भूत्वा क्रमान्मुक्ति व्रजन्त्यपि ॥ १० ॥ बाहुबल्यादयः सर्व सोदरा यत्र निर्वृताः । तत्र सार्वगृहं बाहुबल्या भरतो व्यधात् ॥ ११ ॥ asa aaiस्कारः कार्यो नृणां कदापि न । यतस्तत्तीर्थ लोपः स्याद् जिनाज्ञायाश्च खण्डनम् ॥ १२ ॥ मुख्यशृङ्गादधो मुक्त्वा सर्वतोऽपि द्वियोजनीम् । गिरौ सार्वाभिधे कार्या देहिनामग्निसंस्कृतिः ॥ १३ ॥ तत्र तेषां च कर्त्तव्या मूर्तिः शैलमयी वरा । अन्येषामपि तत् कृत्य-निर्देशाय महीभुजा ॥ १४ ॥
For Private and Personal Use Only
asast
२४४ ॥