________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥२४३॥
SZESTSESTSTTESTATSSESRI
एकविंशतितमाधिकारे पुण्डरीकसम्बन्धः प्रोक्तोऽस्ति, पुनरत्र गाथाया अधिकारादुक्तो मया ।
श्री बाहुबलिकारितश्रीमरुदेवीभवनसम्बन्धः । बाहुबलिणा उ रम्मं सिरिमरुदेवाइ कारिअं भवणं ।
जत्थ समोसरणजुअं सो विमलगिरी जयउ तिस्थं ॥ १४ ॥ 'यत्र' सिद्धशैले “बाहुबलिना" श्रीऋषभदेवद्वितीयपुत्रेण "श्रीमरुदेवाया" श्रीनाभिकुलकरपत्न्याः कारित-कारापितं भवन-सदनं प्रासादः “रम्य" मनोहरं “समवसरणयुतं" चतुःप्रतिमायुतं मरुदेवीप्रतिमां गजाधिरूढां तत्र च स्थापयामास बाहुबलिः, स विमलगिरिर्जयतात् । पुण्डरीको गणी कुर्वन् विहारं वसुधातले । तक्षशिलापुरोधाने रुचिरे समवासरत् ॥१॥
तदा बाहुबलिस्तत्रा-गतो धर्म जिनोदितम् । शुश्रावेति मुदा स्वर्गा-पवर्गसातदायकम् ॥२॥ H * जिनेन्द्रभवनं भव्या ये कारयन्ति मानवाः । तेषां भवति कल्याण कमला भीमसेनवत् ॥३॥
तथाहि-चन्द्रोदयपुरे भीमसेनः श्रेष्ठी वराशयः । अर्जयामास लक्षाद्धं दीनाराणां क्रमात् किल ॥४॥ गुरूपान्ते गतोऽन्येद्य-भीमसेनो वणिग्वरः । प्रासादकरणे पुण्यं शुश्रावेति कृतादरम् ॥५॥
292226C2S254255255256
For Private and Personal Use Only