________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।। श्री पुण्डरीकसिद्धिगमनसम्बन्धः ॥ ओसप्पिणीइं पढम, सिद्धो इह पढमचकि-पढम सुओ । पढमजिणस्स य पढमो, गणहारी जत्थ पुंडरीओ ॥१२॥ चित्तस्स पुण्णिमाए, समणाणं पंचकोडिपरिवरिओ। हिम्मलजसपुंडरीअं, जयउ तं पुंडरीय तित्थं ॥ १३ ॥
-
शत्रुञ्जय कल्पवृक्ष
॥२४॥
1252SSISESESTSESESZSCSP52.
SPSSESS252PSSESSENT
अनयोः व्याख्या-अबसपिण्यामस्यां 'प्रथम' आदौ 'प्रथमचक्री' भरतस्तस्य प्रथमः पुत्रः पुण्डरीकाभिधः ऋषभसेनापरनामभृत् प्रथमजिनस्य प्रथमो गणधरः सिद्ध इह शत्रजये सिद्धिं ययौ, तदा शिष्यः प्राह-कस्यां तिथौ कतिभिः साधुभिः सह मुक्तिं गतः ? गुरुःप्राह-“चित्तस्स पुण्णिमाए ॥१॥" यत्र चैत्रमासस्य पूर्णिमायां-राकायां पञ्चकोटिमितैः श्रमणैः परिवृतः-सहितो निषेवितो गृहीतानशनोऽर्थात पुण्डरीको गणी सिद्धः इति पश्चाद्गाथायाः सम्बन्धः । जयतात् 'तं' तत् 'पुण्डरीकं तीर्थ' शत्रजयाख्यं किं विशिष्टं ? 'निम्मलं' निर्मलं यश एव पुण्डरीकं-कमलविशेषो यस्य तत् ॥
IN॥ २४॥
।
For Private and Personal Use Only