________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
sasses
Ammmmmmmmmmmmmmmmmmmmmm
शत्रुजय कल्पवृ०
॥ २३८ ॥
H* चरवारः प्रहरा वालि देहिनो गृहचेष्टितः । सेक पदे तदद्वैपाकच्यो सङ्ग्रहः ॥६॥
श्रुत्वेति स्वं सुतं राज्ये न्यस्य श्रेयांसभूपतिः । चारित्रं लातवान् मुक्ति-सातसन्ततिदायकम् ॥७॥ श्रेयांसं स्वामिनो भक्तं दृष्ट्वाऽऽदिचक्रिराट् पुनः । पप्रच्छाऽयं कथं भक्त-स्त्वयि स्वामिन् ! विलोक्यते ।।८॥ प्रभुः प्राहाऽस्य पूर्वस्य भवस्य मम विद्यते । सम्बन्धोऽतो विशेषेण भक्तो मयि तु वीक्ष्यते ॥९॥
तथाहि वसुदेव हिण्डौ-"जया ईसाणे देवलोए सिरिप्पहे विमाणे अयं ललितांगो देवो जाओ। ताहे सिज्जंसो सयंप्पहा देवी पुब्वभवणिण्णामिअभिहाणा ते जाया" तओ पुव्व विदेहे पुक्खलावती विजए लोहग्गले नयरे । अयं वयरजंघो आसी सिज्जसो सिरिमई भञ्जा ॥ तओ उत्तरकुरुए अहयं जुम्मी जाओ तत्थ सिज्जंसो जुगलिणी जाया ॥ तओ अहयं सिज्जंसजीव सोहम्मे कप्पे देवा ॥ तओ अहयं अवरविदेहे विज्जपुत्तो सिज्जंसो पुण जुण्णसिद्विपुत्तो केसवाभिहाणो छट्ठो मित्तो ॥ तओ दुवे अच्चुए सग्गे देवा ॥ तओ अहयं पुंडरिकिणीए नयरीए वयरणाभोचक्की सिज्जंसो तत्थ ममं सारही ॥ तओ
सव्वट्ठसिद्धिविमाणे दुवे देवा मित्ते ॥ तओ अहयं रिसह नामा नाभिकुलकर पुत्तो सिज्जंसजीवो पुण H बाहुबलिपुत्तस्स सोमयसस्स पुत्तो सिज्जंसो जाओ ।
श्रेयांसेनाऽमुना पूर्व दृष्ट्वा पूर्वभवानिति । अहं पारणकं चेक्षुरसेन कारितो ध्रुवम् ॥१०॥
255SSISTS2S2S2C222
SI525252525i
२३८॥
For Private and Personal Use Only