________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
ZTSASES
तस्मिन् गिरौ सुरा एत्य भरतादितपस्विनाम् । निर्वाणगमनाद्वैतो-त्सवं विदधिरे मुदा ॥७॥ उक्तं च-" भरतः पूर्वलक्षाणां कौमार्ये सप्त सप्ततिम् । सहस्रं शरदामेकं मण्डलीकत्वमाश्रयत् ॥१॥ एकवर्षसहस्रोन-पूर्वलक्षाणि षट् तथा । स चक्रवर्तित्वमपात् पूर्वलक्षं च केवलम् ॥॥ पूर्वलक्षाणि चतुर-शीति सर्वायुरप्यथ । प्रपूर्य भरतो मुक्ति-पुर्या तत्र समीयिवान् ॥३॥ गिरावष्टापदे भूरि-सङ्घयुग भरताङ्गभूः । नृपः मूर्ययशा देवान् नत्वाऽऽनर्च सुमैर्वरैः ॥४॥ यानि श्री धर्मकृत्यानि भरतो विदधे नृपः । तेषां सङ्खयां गिरा देवो न वेत्ति न कविः पुनः ॥७१ ॥
mmmmmmmmmmmmmmmmmmmmmm
शत्रुजय
कल्पवृ०
॥२३७॥
TTT2ZSSESC
॥ श्री श्रेयांसकुमारसम्बन्धः ॥ अन्येधुर्विशन स्वामी वृषभः प्रथमः प्रभुः । पुरे गजपुरे बाह्यो-द्याने तु समवासरत् ॥१॥ तदा तत्राभवद् बाहुबलेः सोमयशाः सुतः । तस्य श्रेयांसनामा तु सुतो राज्यं नयाद् व्यधात् ॥२॥ प्रभुं समागतं श्रुत्वा श्रेयांसो मेदिनीपतिः । गत्वा तत्र जिनं नत्वा धर्ममित्यशृणोन्मुदा ॥३॥
राज्यं सुसम्पदो भोगाः कुले जन्म सुरूपता । पाण्डित्यमायुरारोग्यं धर्मस्यैतत्फलं (विदुः) ॥४॥ H * भवन्ति भूरिभिर्भाग्यैः धर्मकर्ममनोरथाः । फलन्ति यत्पुनस्ते तु तत् सुवर्णस्य सौरभम् ॥५॥
SESSINESSSSSSSSSESE
m mmmmmmmmmmmmmmmmmmmm
॥२३७॥
For Private and Personal Use Only