________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ २३० ॥
2525225T
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथाभ्येत्य परामोद-पूरपूर्णहृदन्तराः । अपूजयन्नेमिजिनं देवाः शक्त्याहृतैः सुमैः ॥ ९ ॥
शृङ्गे तत्र जिना एयु-रनन्ताः सुरसेविताः । आयास्यन्ति पुनः सङ्खया - व्यतीता ज्ञानशालिनः ॥ १० ॥ तदानीं भूभुजोऽन्येऽपि प्रासादान्नेमिनोऽर्हतः । कारयामासु रम्यांश्च भूरिलक्ष्मीव्ययात् क्रमात् ॥ ११ ॥ तेषु तेषु च सर्वज्ञा-गारेषु ध्यायतां नृणाम् । जिनं येषामभूज्ज्ञानमन्यूनं चाभवच्छिवम् ॥ १२ ॥ तेषां न ज्ञायते सङ्ख्या विनाऽव्ययविदं क्वचित् । अतस्तीर्थमिदं पूज्यं नृपाणां मरुतामपि ॥ १३ ॥ तत्र नेमिजिनं भक्त्या संस्मृत्य भरतेश्वरः । पूजयित्वा प्रभुं तस्थौ विलोकयन् मुखं प्रभोः ॥ १४॥ 'इतः पञ्च मकरूपेशो ब्रह्मेन्द्रोऽमरकोटियुग् । आगतो नेमिनं नन्तुं पञ्चमात् कल्पतस्तदा । ॥ १५ ॥
प्रभुं प्रणम्य भरतं वन्दित्त्वा च प्रमोदयुग् । ब्रह्मेन्द्रः प्रोक्तवान् चक्रिन् ! जय त्वं चिरकालतः ॥ १६ ॥ यथा श्री ऋषभस्वामी प्रथमस्तीर्थनायकः । तथा त्वं प्रथमसङ्घ- पतिस्तीर्थप्रकाशकः ॥ १७ ॥ भरतोsa कुतः स्थानादत्राssगाः किंकृते वद । स प्राह ब्रह्मकल्पेशोऽहमस्मि धरणीधव ॥ १८ ॥ भवता कारिते नेमि चैत्ये नेमिजिनेशितुः । बिम्बं नन्तुमगां ज्ञात्वाऽवधिज्ञानात् नरेश्वर ! ॥ १९ ॥ उत्सपिण्यामतीतायां सागरस्यार्हतोऽन्तिके । ब्रह्मकल्पाधिपोऽप्राक्षीत् कदाऽहं निर्वृतिं गमी ॥ २० ॥ जिनोऽवगवसपिण्यां भाविनो नेमिनोऽर्हतः । द्वाविंशस्य गणाधीशो भूत्वाऽथो मुक्तिमेष्यसि ॥ २१ ॥
For Private and Personal Use Only
8525 525252525252525252525
॥ २३० ॥