________________
शत्रुञ्जय
कल्पवृ०
॥ २३१ ॥
unseб
15255255525252
1252525
स च शक्रो निजे कल्पे या मूर्ति नेमिनो व्यधात् । अपूजयत् चिरं भक्तया दिव्यपुष्पैर्मनोहरैः ॥ ॥ २२ ॥ गिरिनारगिरेरन्तः कृत्वा स्वर्णबलानकं । अस्थापि प्रतिमा रत्न- मयीन्द्रेण च्युतिक्षणे ॥ २३ ॥ रैरूप्याश्ममया अन्या भूपस्य प्रतिमा दृढाः । स्थापितास्तत्र शक्रेण स्वश्रेयोऽर्थ शिवेच्छुना ॥ २४ ॥ साऽद्यापि मूर्त्तिरस्माभिः पूज्यतेऽन्यैश्व वासवैः । कल्याणत्रयमत्रैव भविष्यत्येव नेमिनः ॥ २५ ॥
0.
-a
a
॥ श्री भरतचत्रि संक्षेपतः सम्बन्धः ॥
सुराष्ट्रां रक्षतः शक्ति सिंहस्य मेदिनीपतेः । छत्रत्रयं वितीर्याथ भरतश्चक्रिराइ जगौ ॥ १ ॥ सुराष्ट्रायां त्वया राज्यं कुर्वता तीर्थयोर्द्वयोः । विघ्नापसारतो रक्षा विधातत्र्या दिवानिशम् ॥ २ ॥ हारादिभिरलङ्कारै-र्गजवाजिरथैर्धनैः । रत्नैर्द्रव्यैः स सन्मान्य शक्तिसिंहं व्यसर्जयत् ॥ ३ ॥ पुण्यानुबन्धिपुण्यं तु कुर्वाणः शक्तिसिंहराट् । आराधयन् जिनं सर्वाः प्रजाः पालयति स्म सः ॥ ४ ॥ पश्चाच्चक्री समागच्छ नर्बुदे धरणीधरे । प्रासादानर्हतां चक्रय-चीकरत् पुण्यहेतवे ॥ ५ ॥ प्रतिमास्तेषु सर्वज्ञ - गेहेषु भरताधिपः । स्थापयामास तीर्थेश - युगादीशार्हतां वराः ॥ ६ ॥
MAM
5525:5275
॥ २३१ ॥
puupery ujer Jew pus