________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ० ॥ २२९ ॥
P5252252525525252572755252:
www.kobatirth.org
तस्मिँश्रन्द्रप्रभासा तीर्थे तीव्रतरं तपः । कुर्वाणा बहवो वाचंयमा मुक्तिपुरीं ययुः ॥ ९ ॥ बहवस्तापसास्तत्रा- भ्येत्य जैनं व्रतं क्रमात् । प्राप्य क्षिप्त्वाऽखिलं कर्म्म मुक्तिपुर्यां समागमन् ॥ १० ॥
CON
apecce
mealed
श्री नेमिस्थापनासम्बन्धः ।
-000
उज्जयन्ताभिघे वृक्षगे नेमेर्भविष्यतोऽर्हतः । दीक्षा - ज्ञान- शिवप्राप्ति ऋषभस्यार्हतः पुरः ॥ १ ॥ आकर्ण्य प्रथमक्री कल्याणकत्रिकाभिधम् । प्रासादं प्रवरशिल्पि - पाश्र्वादकारयत्तदा ॥ २ ॥ राजते तत् प्रतिदिश-मेकादशसुमण्डपैः । चतुर्द्वारो महानन्य - नाम्ना यः सुरसुन्दरः ॥ ३ ॥ Toranfarer तोरणैव मनोहरैः । प्रासादो भासतेऽत्यन्तं सर्वत्रोद्यानमण्डितः ॥ ४ ॥ तत्र तीर्थे तु नागेन्द्र मोरादिकुण्डसप्तकम् । विद्यते यत्र पानीयं सुधायूषसहोदरम् ॥ ५ ॥ वनानि तत्र शोभन्ते नानावृक्षैर्मनोहरैः । शृङ्गाणि शतशः सन्ति यत्र हेमादिधातवः ॥ ६ ॥ तत्रानेकास्तु विद्यन्ते स्वर्णरेखादयो वराः । सरितोऽमृतदेशीय पानीयपूरिताः सदा ॥ ७ ॥ हंस-कारण्ड-हारीत-शुक-सारसपक्षिणः । तत्र तीर्थे स्थिता भेजुः सुखं स्वर्गसुखोपमम् ॥ ८ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
355 25 25 252252525525252 SeS
॥ २२९