________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
SESZSZISESTIS22SESE
कुरु कल्पं धर्मघोषस्याग्रे प्राभृते-अधिकारे अधिकारविशेषे वा कथितं विद्यानन्दैर्देशितं 'एकविंशतिनाम' यस्य तत् । शत्रञ्जयतीर्थस्य एकविंशतिर्दत्तानि (नामानि) यानि सुरनृपनरैर्मुनिभिश्च तेषां नामकथनाय गाथात्रयमुच्यते
१विमलगिरि 'मुत्तिनिलयं सित्तुंजो सिद्धखित्त "पुंडरीओ । ६सिरिसिद्धसेहरो "सिद्धपव्वओ सिद्धराओ अ ॥ २ ॥ ९बाहुबली मरुदेवो भगीरहो१२सहसपत्त३सयवत्तो ।
कूड १४य अट्टत्तरओपनगाहिराओ सहसकमलो१६ ॥ ३ ॥ ढंको कोडिनिवासो लोहिच्चो तालज्झओ कयंबुत्ति२१
सुरनरमुणिकयनामो सो विमलगिरी जयउ तित्थं । ४।। तत्रादौ विमलगिरे म्न उत्पत्तिः प्रोच्यते, तथाहि
॥ श्री विमलगिरि नाम विषये सूरभूपर्षिकथा ।। अभ्रंलिहमहेभ्याईन्-महीरमणमन्दिरैः । रराज नगरं नाम्ना पनाह भूमिभूषणम् ॥१॥
ISSESESSE25252SSESSES2
॥
५
॥
For Private and Personal Use Only