________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SSESRESSIS
शत्रुञ्जय कल्पवृ० ॥२०५॥
श्रुत्वेत्यावां जिनेन्द्राऽऽस्याद् गतौ शत्रुजयाचले । अनमाव तदा तीर्थ कल्याणकमलाप्रदम् ॥२६॥
तत्रेतो भुरिगीर्वाणैः सेवितः स्वर्गनायकः । नमस्तीर्थ पप्रच्छे स आवाभ्यामिति सादरम् ॥ २७ ॥ d कुतस्त्वमीग्रूपश्रीः समागा जल्प साम्प्रतम् । स प्राह श्रूयतामत्रा-गमहेतुं ममाधुना ॥२८ ।।
विदेहेषु पशुग्रामे सुशर्माऽभून्महीसुरः । दारिद्रयभाजनं मूर्ख-शिरोरत्नं जडाशयः ॥२९॥ ग्रामे न्यक्षेऽन्यदा भ्रान्त्वा कणानऽप्राप्य पञ्चषान् । द्विजो यावदगाद् गेहे तावत्पत्नी जगाविति ॥३०॥ त्वं मूल् निःकृपः पुण्य-रहितो सहितो श्रिया । लात्वाऽन्यत्र सुखं गच्छ निर्धनेन त्वया किमु ॥ ३१ ॥ * यत:-" यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ते ॥१॥ “जाई रूवं विज्जा तिन्निवि निवडंतु कंदरे विवरे । अत्थच्चिअ परिवड्ढउ जेण गुणा पायड़ा हुँति ॥२॥" इत्याक्रोशं ददाना सा पत्नी मुशलमल्वणम् । उत्पाटयाशूत्थिता यावद् हन्तुं कान्तं दुराशया ॥ ३२॥ तावद् द्विजस्तथा स्फारं पाषाणं गृहिणीं प्रति । प्राक्षिपद् बलतः प्राणैर्मुमुचे सा यथाऽबला ॥ ३३ ॥ ततः पुत्रो जगौ पापिन् ! पितः किं दुःकृतं कृतम् । अनेन तमसा पातो दुर्गती ते भविष्यति ॥३४॥ ततः क्रुद्धो द्विजः पुत्रं जल्पन्तं हतवान् हठात् । ततोऽपि तनयां स्वीयां जघान वाडवः क्रुधा ॥३५॥
SES25252SS2SES2252SESTISSE
LESSESSES
॥२०५
For Private and Personal Use Only