________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ २०४॥
25255252525
5252525252520
www.kobatirth.org
पुरुषः कुरुते पापं बन्धुनिमित्तं वपुर्निमितं च । वेदयते तत् सर्वं नरकादौ पुनरसावेकः ॥ १३ ॥ परद्रव्यापहारेण लभते ववन्धनम् । घोरदुःखमिहामुत्र परस्वं त्यज सर्पवत् ॥ १४ ॥
परस्त्रीसमासक्ता येऽधमा नष्टबुद्धयः । वधबन्धादिकं प्राप्य श्वभ्रे ते यान्ति सप्तमे ॥ १५ ॥ अष्टम्यामुपवासं यो विधत्ते भावपूर्वकम् । हत्वा कर्माष्टकं सोऽपि याति मुक्तिपदं ध्रुवम् ॥ १६ ॥
पौषधं नियमेनाsपि यः कुर्यादष्टमीदिने ! स्वर्ग राज्यादिकं प्राप्य सोऽपि याति परं पदम् ॥ १७ ॥ उपवासं विधत्ते यश्वतुर्दश्यां स ना व्रजेत् । चतुर्दशगुणस्थाना-न्युलध्याहो ! परं पदम् ॥ १८ ॥ मासे मासे विधातव्य - चतुःपर्वसु पौषधम् । प्राणान्तेऽपि न मोक्तव्यो बुधैः स्वर्मुक्तिकारणम् ॥ १९ ॥ देशनान्ते नृपोऽप्राक्षी - चतुर्दश्यष्टमीदिने । उपवासो मया कार्यः पूर्वपातकपिष्टये ॥ २० ॥ निर्मम तु युवां देहे दृश्येथां साम्प्रतं कथम् । ततोऽवक् प्रथमः साधुर्भरतक्ष्मापतेः पुरः ॥ २१ ॥ युगादीशं जिनं नन्तुं गतावावां यदैकदा । तदा जगौ प्रभुः शत्रुज्जय माहात्म्यमद्भुतम् ॥ २२ ॥ तावतिष्ठन्ति हत्यादि - पातकानि तनूमताम् । यावच्छत्रुञ्जयं तीर्थं श्रूयते नहि कर्णयोः ॥ २३ ॥ एकैकस्मिन् पदे दत्ते पुण्डरीकगिरिं प्रति । भवकोटिकृतेभ्योऽपि पातकेभ्यः प्रमुच्यते ॥ २४ ॥ es: श्रुतोsपि सिद्धाद्रि-दृष्टिकर्णैः सुभक्तितः । येन स जायते मुक्ति कन्याभर्त्ता न संशयः ॥ २५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
85252525525257252525525525
॥ २०४ ॥