________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kajassagarsuri Gyanmandir
शत्रुञ्जय कल्पवृ०
___www.kobanarth.org
अथ सर्प-जीवसम्बन्धः । षट्खण्डां मेदिनी नाभि-पौत्रो भरतभूपतिः । साधयित्वा मरुत्कूलङ्कषाकूले स्थितोऽन्यदा ॥ १ ।। चारणश्रमणौ साधू धर्ममूर्ती दयापरौ । उत्तीर्य व्योमतोऽन्येधुर्भरतस्यान्तिके स्थितौ ॥२॥ अकस्मादागतौ साधू दृष्ट्वा भरतचक्रिराट् । तिस्रः प्रदक्षिणाः कृत्वाऽनंसीत्पादौ तयोर्मुदा ॥३॥ दत्त्वा धांशिषं तस्मै भरतायाऽऽदिमो यतिः । धर्मोपदेशमादातुं प्रावर्तत शिवप्रदम् ॥४॥ मैत्रीचतुष्कमष्टाङ्ग-योगाभ्यासरतिधृतिः । परीषहोपसर्गाणां सहिष्णुत्वमथार्जवम् ॥५॥ कषायविषयारम्भ-परिहारोऽप्रमत्तता । प्रसत्तिर्मृदुता साम्यं मुक्तिमार्गा भवन्त्यमी ॥६॥ मैत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्त तद्वि तस्य रसायनम् ॥ ७ ॥ मा कार्षीत् कोऽपि पापानि मा च भूत कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमंत्री निगद्यते ॥८॥ अपास्ताऽशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥९॥ दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥१०॥ क्रूरकर्मसु निःशकं देवता-गुरुनिन्दिषु । आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥११ ।। सबलो दुर्बलस्यापि हन्ति यो यस्य सोऽत्र वा । सहेत वेदनां घोरा-ममुत्र तत्कृतां ध्रुवम् ? ॥१२॥
॥२०३॥
SZESZERIES2525PTISEST.SE
HSSSSSSSSSSSSSSSESI
॥२०
For Private and Personal Use Only