________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥१९८॥
B252525252525252SSESESTAS
पश्यन् यतो यतो याति यतिस्तत्र स केसरी । हन्तुं तं समगात् क्रूर-का रोपाऽरुणेक्षणः ॥ १७२ ॥ हरिणा खेदितः साधुः प्रशान्तात्मा रुपारुणः । अग्निसाद्विदधे तेजो-लेश्यया मृगशात्रवम् ॥ १७३ ॥ त्यक्तप्राणस्तदा पञ्चा-ननो द्वीप्यमवद्वने । अतिकरः स हन्ति स्म जीवान् नित्यमनेकशः ॥१७४ ।। साधुत्रिविक्रमोऽन्येधु विहरंस्तत्र कानने । समेतो द्वीपिना दृष्टः प्राग्वैरान करचेतसा ॥ १७५ ॥ द्वीपी हन्तुं यतिं यावद्दधाव तावता यतिः । नष्टो यत्र व्रजत्येव द्वीपी तत्रैति हिंसितुम् ॥ १७६ ॥ कषायाणां फलं साधु-र्जाननायतिदारुणम् । अग्निसाद् द्वीपिनं चक्रे तेजोलेश्याविमोचनात् ॥ १७७॥ ततो द्वीपी मृतः कक्षे भैरवेऽतिवशात्तदा । अभवद् गवयः पीनस्कन्ध उन्मत्तशण्डभः ॥ १७८ ।। तपस्यन्तं तपस्तीव्र तत्रायान्तं मुनि च तम् । दृष्ट्वा स गवयो हन्तुं चेता आसीद् रुपारुणः ॥ १७९ ।। गवयेन यदा तीव्रसङ्कटे मरणप्रदे । पातितः स तदा हन्तु-कामोऽभूत्तं त्रिविक्रमः ॥१८० ॥ मृत्वा स गवयजीवः उज्जयिन्या बहिर्वने । आशीविषो विषोदन आसीत् कर्मनियोगतः ॥१८१ ॥ विहरन्ननिशं ग्रामाद् ग्रामं त्रिविक्रमो यतिः । उज्जयिन्या बहिरुद्याने ययौ यत्रास्त्यहिः स च ॥१८२ ॥ दृष्ट्वाऽहिः संयतं पूर्व वैरादुत्पन्नतीवरुट् । दंष्टुं यावदगात्ताव-दन्यत्र स यतिर्ययौ ॥१८३ ॥ तत्रापि भुजगः सोऽपि दंष्टुं तं यतिमीयिवान् । सोऽपि नंष्ट्वा यतितोऽन्यत्र स्थाने यतीश्वरः ॥ १८४ ॥
ESTSICSESZESESESTSCSESES
॥१९८॥
For Private and Personal Use Only