________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ० ॥१९७॥
SISESEZSASZSS225252SSESE
जीवान् रक्षन् सदा जीवो लभतेऽव्ययसम्पदम् । यतो जीवोऽस्ति जीवानां सर्वेषां वल्लभः खलु ॥१५९॥ यतः-हेम-धेनु-धरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणेष्वभयप्रदः ॥१६० ॥ वृथा दानं वृथा विद्या वृथा निर्ग्रन्थताऽपि च । अनिन्द्ययोगचर्याऽपि विना जीवदयां किल ॥ १६१ ।। एवं धर्म समाकर्ण्य भूपालः करुणापरः । स्मरन् पक्षिवधं चित्ते दध्यावेवं पुनः पुनः ॥ १६२ ॥ अहो ! मया कृतं पापं प्रत्यक्षं पक्षि-हिंसनात् । तेन पापेन मे श्वभ्रे पात एव भविष्यति ॥१६३ ॥ किं जीवितेनाप्यमुना किं राज्येनामुना पुनः । ययोः सतोरपि श्वश्र-पातो भवति मेऽग्रतः ॥ १६४ ॥ असारादेव संसारात सारं देहाद् व्रतं स्मृतम् । तेन पङ्कादिवाम्भोजं धर्म गृह्णामि शर्मदम् ॥ १६५ ॥ ततो राज्येऽङ्गजं न्यस्य लात्वा त्रिविक्रमो व्रतम् । पठन् शास्त्राण्यभूत सर्व-तत्त्वविद् यतनापरः ॥१६६ ॥ श्रीगुर्वनुज्ञया साधु-रेकाकी विहरन् सदा । भीमे वने स्थितः कायोत्सर्गेण ध्यानतत्परः ॥१६७ ॥ यति प्रेक्ष्य समुत्पन्न-वैरो भिल्लो रुषं दधौ । यष्टि-मुष्टयादिभिर्बाढ-मताडयच्च निर्दयम् ॥१६८ ॥ प्रशान्तात्मापि स यति-र्जात-क्रोधस्त्रिविक्रमः । भस्म्यकार्षीद् द्रुतं भिल्लं तेजोलेश्याविमोचनात् ॥१६९ ॥ विपद्य भिल्लजीवोऽथ तत्रैव कानने हरिः । अजनिष्ट यतिः सोऽपि विहृत्येयाय तत्र च ॥१७० ॥ प्राग्वैरात्तं यतिं वीक्ष्य जातरोषो हरिभृशम् । हन्तुं जगाम तत्पृष्ठौ नष्टः स संयतः कचित ।।१७१ ॥
ASSESESSTESSESESESS
॥१९७३
For Private and Personal Use Only