________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय
कल्पवृ०
॥१९६॥
HZS2SSESSESESZSESZSESIST!
परिधाच्याम्बरैयः श्रीगुरुं सङ्घसंयुतम् । अयोध्यापामियायाऽऽद्य-चक्री भरतभूपतिः ॥१४६ ॥ अन्येधुरादिदेवस्य प्रासादे विपुले स्फुटम् । अष्टोत्तरशतं चक्री सन्मण्डपानकारयत् ॥१४७ ।। भरतो भूधवोऽन्ये-धुर्जानिपार्श्व जगावदः । भूरिपापा अपि प्राण-भाजो येऽत्र शिवं ययुः ॥१४८॥ तेषां सम्प्रति सम्बन्धं श्रावय त्वं मम प्रभो ! । ततो ज्ञानी जगौ पूर्व श्रावस्त्यां सुन्दरश्रियि ॥१४९॥ त्रिशङ्कोभूपतेः पुत्र-त्रिविक्रमाभिधोऽजनि । शास्त्राणि भूरिशोऽपाठि पित्राद्यैर्बुधसन्निधौ ॥१५०॥ त्रिभिर्विशेषकम् गुरोः पार्थेनिशम्या-हद्धर्म न्यस्य सुतं निजम् । राज्ये जग्राह चारित्रं पापध्वान्तरविप्रभम् ॥१५१ ॥ त्रिविक्रमोऽन्यदोद्याने यावत्तरोरधः स्थितः । तावत्पक्षी कुतोऽभ्येत्य तच्छीर्षांचं व्यधाद् रवम् ॥१५२ ।। उड्डापितोऽपि भूपेन पक्ष्युड्डीनो यदा न हि । तदा राज्ञेषुणा विद्धो रटन् पश्चत्वमाप्तवान् ॥१५३॥ मृतं पक्षिणमालोक्य पश्चात्तापपरो नृपः । आगतः स्वगृहे भूयो भूयः सस्मार पक्षिणम् ॥१५४ ॥ आर्त्या मृत्वा तदा पक्षी भिल्लो भीमवनेऽभवत् । तत्र भिल्लो व्यधात् पापं भूरिजीवादिहिंसनात् ॥ १५५ ॥ यतः-"जीवान् निःशूकतायोगाद् यो हिनस्ति निरंतरम् । नरकेषु स च सर्वेषु वेदनां लभते दृढम् ॥ १५६ ॥ हसन्तो हेलया कर्म यत् कुर्वन्ति प्रमादिनः । जन्मान्तरशतैरेते शोचन्त्यनुभवन्ति च ॥ १५७ ।। इतो धर्मरुचेः पार्श्वे गत्वा नत्वा तमादरात् । त्रिविक्रमोऽशृणोद् धर्म जैन जीवदयामयम् ॥१५८ ।
PLISSESESSESESSISSES
II १९६॥
For Private and Personal Use Only