________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय
कल्पवृ०
॥१७४॥
BESISSISESESESSESCSSELSE
जिनदत्तेन मित्रेण समं लेपः स नैगमः । मनो विनापि सर्वज्ञं प्रणम्य मां समाविशत् ॥२१॥ * "दो चेव जिणवरेणं जाइ जरामरणविप्पमुक्केणं । लोगम्मि पहा भणिआ सुसमण सुसावओ वावि ॥२२॥ सम्यक्त्वमूलानि पञ्चाणुव्रतानि यो गुणाः । शिक्षाव्रतानि चत्वारि एतानि पालयेद् ध्रुवम् ॥ २३ ॥ स एव लभते स्वर्गा-पवर्गादिसुखावलिम् । यतो जीवदया सम्यक् पालिता शिवशर्मदा ॥२४॥ * यतः-'जयणा य धम्मजणणी जयणा धम्मस्स पालणी होइ । तब्बुढिकरी जयणा एगंत सुहावहा जयणा ॥ २५ ॥ पुराणेऽप्युक्तम्-“यो दद्यात् काश्चनं मेरुं कृत्स्नां चैव वसुंधराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर !" पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेऽप्यहं । वनस्पतिगतश्चाहं सर्वभूतगतोऽप्यहम् ॥२७॥ यो मां सर्वगतं ज्ञात्वा तं न हिंसेत् कदाचन । तस्याहं न प्रणश्यामि स च मां न प्रणश्यति ॥ २८ ।। * अस्तं गते दिवानाथे आपो रुधिरमुच्यते । अन्नं मांससमं प्रोक्तं मार्कण्डेन महर्षिणा ॥२९॥॥ इत्यादि मेऽन्तिके धर्म श्रुत्वा लेपो वणिग्वरः । त्यक्त्वा मिथ्यात्वमहाय जैन धर्मामलात्तदा ॥३०॥ ततः कूपतटाकादि धर्मकृत्यं स नैगमः । न करोति न कारयति नै(त्यै)वानुमन्यते ध्रुवम् ॥ ३१ ॥ ततो मिथ्यात्विनो लोका बन्दन्त्येवं च तं प्रति । लेपोऽयं श्रेष्ठिराड् मूखों जैनधर्माश्रितोऽभवत् ॥३२॥ कुलक्रमागतं धर्म यस्त्यक्त्वान्यवृषं श्रयेत् । स एव लभते पुत्र ! परत्र विपदं पराम् ॥३३॥
TISZC2525252552SCSOSTS
॥१७४॥
For Private and Personal Use Only