________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
इत्याद्यरजिनाधीश-बचः श्रुत्वा जनो बहुः । तत्र तीर्थे ययौ मुक्तिं सर्वकर्मक्षयात् क्रमात् ॥३६॥ तीर्थे तत्र दिनान भूरीन स्थित्वा श्रीअरतीर्थकृत । भव्यान् बोधयितुं चक्रे विहारमन्यनीवृति ॥३७॥
।। श्री मल्लिजिनस्य शत्रजयागमनसम्बन्धः ।।
शत्रुञ्जय कल्पवृ०
SESTSESTSES2SSZSE
मिथिलाह्वपुरे कुम्भ-भूपपत्नी प्रभावती । अमृत तनयां कुम्भि-भुरत्यस्वप्नादिसूचितम् ॥१॥ ॥१५३॥
जम्भारिणा कृते जन्मो-त्सवे जन्मोत्सवं पिता । कृत्वा मल्लिकुमारीति नाम पुत्र्या अदान्मुदा ॥२॥ गृहावासं कमात्त्यक्त्वा लात्वा वृत्तमनुतरम् । मल्लिः प्रापाऽमलं ज्ञानं समस्ततमसा क्षयात् ॥३॥ मल्लिनाथोऽन्यदा कुर्वन् विहारं बोधयन् जनान् । सिद्धाद्रौ समवासार्षीद् भूरिसाधुसुराश्रितः ॥ ४॥
सुरैर्वप्रत्रये रूप्य-रत्नहेममये कृते । उपविश्य दिदेशेति मल्लिनाथोऽथ देशनाम् ॥ ५ ॥ TH * वन्दे जन्म मनुष्यसम्भवमहं किं तद्विहीनं गुणे स्तानेव त्वरितं स्तुमः किमसमां लक्ष्मी विना तैर्गणैः TH तां लक्ष्मी समुपास्महे किमनया दानादिभि वन्ध्यया, दानं स्तौभि वृथैव भावरहितं भावो हि भरतं (हितैषी) ततः ॥M 9 अत्र कथा-रमापुरे घरापाल-राज्ञो मन्त्री धनाभिधः । राज्यकार्य वितन्वानो ररक्ष जनता-नृपौ ॥७॥
12TSSESSESZSEGESESZSGEESTE
॥१५३n
For Private and Personal Use Only