________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Sasases
शत्रुजय
amarimmmmmm mmmm
कल्पवृ०
॥१५४॥
* यतः-नरपतिहितकती दुष्यतामेति लोके, जनपदहितकर्ता त्यज्यते पार्थिवेन के
नि महनि विरोधे वर्तमाने समाने, नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥८॥ एकदाऽवग् नृपो मन्दिन ! परीक्ष्येव भटास्त्वया । स्थापनीया ममोपान्ते राज्यवर्द्धनहेतवे ॥९॥ अपरीक्ष्य कृते कार्ये दुःखं भवति निश्चितम् । सुपरीक्ष्य कृते कार्य जायते सुखमङ्गिनाम् ॥१०॥ अत्रान्तरे समायाता भटाः पञ्चशती वराः । मिलिताः क्षमापतेः प्रोचु-भविष्यामोऽनुगा वयम् ॥११॥ रैदानेन तु सन्मान्य भूपो वम् मन्त्रिां प्रति । शिष्टादिज्ञप्तये कार्या परीक्षेपां त्वयाऽधुना ॥१२॥ दापयित्वा धनं तेषां परीक्षाकृते वरम् । शयनाय ददे शय्या सायमेका तु मन्त्रिणा ॥ १३ ॥ ममेयमर्पिता शय्या मन्त्रिणा शयनाय तु । स्वपिहि त्वं धरापीठे वक्तव्यं नाधिकं त्वया ॥१४॥ एवं ते कलहं बाढं कुर्वाणाः सुभटा मिथः । विरामं तेनिरे नैव क्षणमेकं क्षु( क्रु)धाकुलाः ॥१५॥ दृष्टवेतद् मन्त्रिराट् तत्र सर्वनुभटचेष्टितम् । जगाद भूपतेरग्रे समेत्यामूलचूलतः ॥१६॥ भटा मूर्खतमा एते कुर्वन्त कलह मिथः । अतो नैको भटो भृत्यो विद्यते ह्येषु साम्प्रतम् ॥ १७ ॥ * यतः-सर्वस्यात्मा गुणवान सर्वः परदोषदर्शने कुशलः । सर्वस्य चारित वाच्यं न चात्मदोषान् वदति कश्चित् ॥१८॥5 H * परवादे दशवदनः परदापनिरीक्षणे सहस्राक्षः । सद्वृत्तवित्तहरणे बाहुसहस्रार्जुनः पिशुनः ॥ १९॥॥
SESESZSE25252552
ISATS25252525252SPSSP98
॥१५४॥
For Private and Personal Use Only