________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय
कल्पवृ०
॥ १४९ ॥
525252525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
* कोह पयठो देहघरि तिनि विकार करेइ । अप्पं तावड़ परतपड़ परतह हाणि करेइ || २२ || क जल्पनादि परेषां ये लक्ष्मीं चैक्ष्य रुपन्ति च । ते लभन्ते इहामुत्र विपदश्व पदे पदे || २३ || अक्षरो जगावी परेषु कुर्वता मया । उपार्जितं तमो यद्यच्छुट्ट्नं स्यात्ततः कथम् ॥ २४ ॥ गुरुणोक्तंमहेला-गो-बाल-संयतघातिनाम् । शुद्धिर्भवति सिद्धाद्रौ तपो वितन्वतां नृणाम् ॥ २५ ॥ * यतः-“ सिंहव्याघ्राहिशंबर - पक्षिणोऽन्येऽपि पापिनः । दृष्ट्वा शत्रुज्ञ्जयेऽर्हन्तं भवन्ति स्वर्गगामिनः ॥ २६ ॥ * न रोगो न च सन्तापो न दुःखं न वियोगिता न दुर्गतिर्न शोकथ पुंसां शत्रुञ्जयस्पृशाम् ॥ २७ ॥ श्रुत्वैतद् गुरुणा प्रोक्त- मणक्षरोऽपि कुम्भकृत् । ययौ शत्रुञ्जये क्षेप्तुं पापपुञ्जं पुरार्जितम् ॥ २८ ॥ तत्र षष्ठाष्टमादीनि तपांसि तस्य कुर्वतः । उत्पन्नं केवलज्ञान- मणक्षरस्य गेहिनः ॥ २९ ॥ देवतादत्तलिङ्गोऽथ स्वर्णपद्मे निविश्य च । कुम्भकृत्केवली धर्मोपदेशं प्रददाविति ॥ ३० ॥
* यतः - " धम्मो मंगलमउलं ओसहमउलं च सच्चदुक्खाणं । धम्मो बलं च विउलं धम्मो ताणं च सरणं च ॥ ३१ ॥ इत्यादि देशनां तस्य श्रुत्वा भव्याङ्गिनस्तदा । श्राद्धधम्मं यतिधर्म्म जगृहु: शिवशर्मदम् ॥ ३२ ॥ दो चैव जिणवरेहिं जाइजरामरणविष्यमुकेहिं । लोगम्मि पहा भणिया सुसमणो- सुसावओ वावि ॥ ३३ ॥ अनेक साधुसंयुक्तः कुम्भकृत् केवली क्रमात् । आयुः क्षये ययौ मुक्ति-नगरीं सिद्धपर्वते ॥ ३४ ॥
For Private and Personal Use Only
5255255252525525525525525
।। १४९ ।।