________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुज्जय कल्पवृ०
॥१३२॥
15P552SSISESESTSESEASES
अर्हत्पूजाप्रभावेण, मृत्वा शुक्यमरे पुरे । लक्षभूपसुता जाता, सुन्दरी नामतः क्रमात् ॥२१॥ चन्द्रदेवकुमारोऽयं, लक्षभूपतिनन्दिनी । परिणिन्ये शुभे लग्ने, तातस्यादेशतः क्रमात ॥ २२ ॥ क्रमात् शुकसुतः कीरो मृत्वा पूजाप्रभावतः । चन्द्रदेवकुमारस्य पुत्रोऽभूत् कमलाभिधः ॥ २३॥ वीरभूपः सुतं न्यस्य स्वपट्टे गुरुसन्निधौ । दीक्षां लात्वा चकारोग्रं, तपो मुक्तिसुखप्रदम् ॥ २४ ॥ गुरूपान्ते पठन्नित्य-मागमं कोविदोऽजनि । ततः सूरिपदं प्राप्य प्राप ज्ञानमनुत्तरम् ॥२६॥ चन्द्रदेवोऽन्यदा पत्नी-पुत्रयुक्तो दिनोदये । युगादिजिनगेहेऽगाद् नन्तुं श्रीवृषभं प्रभुम् ॥ २६ ॥ केनचिड्ढौकितं शस्य-शीर्ष वीक्ष्य नरेश्वरः । पत्नीपुत्रयुतो मूर्छामवाप्य न्यपतत् क्षितौ ॥ २७ ॥ शीतोपचारतः स्वस्थी-कृतो भूपः प्रियादियुम् । वं प्राग्भवस्वरूपं च, प्रोवाच मन्त्रिणां पुरः ॥२८॥ अर्हत्पूजाफलं ज्ञात्वा भूपात्तस्माच्च तत्र तु । प्रभुपूजापरा आस-ननेके मनुजास्तदा ॥ २९ ।। पत्नीपुत्रयुतो राजा, पूजयित्वा प्रभु सदा । अन्नपाने मुखे स्वीये क्षिपत्येवान्यथा न हि ॥ ३० ॥ संसारासारतां मत्वा गुरोरास्याद्वराधवः । वितीर्य सूनवे राज्यं संयम सप्रियो ललौ ॥३१ ।। तस्मिन्नेव भवे कम्मै धांसि दग्ध्वा तपोऽग्निना । चन्द्रदेवयतिः प्राप महोदयपुरं रयात् ॥३२ ।। राज्ञी तप्त्वा तपो गत्वा तृतीये ताविषे क्रमात् । प्राप्य मर्त्यभवं मुक्तौ गन्ता सर्वतमाक्षयात् ॥३३
DELLEESSCSESZSCSECSESSOS
१३२॥
For Private and Personal Use Only