________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तत्र कर्म क्षयं कृत्वा केवलज्ञानमाप्य च । कालः सूरिययी मुक्ति भूरिवाचंयमाम्वितः ॥३६॥ एवं धर्मोपदेशेन प्रबोध्य भविनो बहून् । श्रीशीतलो जिनोऽन्यत्र विजहार ततोऽद्रितः ॥ ३७॥
शत्रुजय
कल्पवृ०
॥१३०॥
TSESTSEST SISES225252552I
॥श्री श्रेयांसजिनस्य शत्रुञ्जयसमागमनस्वरूपम् ॥ सिंहाभिधे पुरे विष्णु-भूपतेः शासतो महीम् । विष्णुदेवी प्रिया विष्णो-र्लक्ष्मीरिवाभवद्वरा ॥१॥ चर्तुदश-महास्वप्न-सूचितो विष्णुभार्यया । फाल्गुनासितगौरीश-तिथावसावि-नन्दनः ॥२॥ शक्रेण काश्चनक्ष्माभ्रे नीत्वा प्रभुं जनुर्महः । कृत्वा मुक्तोऽन्ति के मातु-र्जग्मे त्रिदशमन्दिरम् ॥३॥ प्रातः पिता विधायाऽथ जन्मोत्सव मनोहरम् । श्रेयांसेत्यभिधां सूनोर्ददौ स्वजनसाक्षिकम् ॥४॥
राज्यप्राप्ति-ज्ञानप्राप्तिं यावत् सम्बन्धोऽत्र स्वयं वाच्यः । श्री श्रेयांसो जिनो भव्य-जीवान् भुवि विवोधयन् । सिद्धाद्रौ समवासार्षीद् भूयिष्ठसंयतान्वितः ॥५॥ तत्र स्थितः प्रभुभव्य जीवान् बोधयितुम् दृढम् । पुण्योपदेशमाधातुं प्रावर्त्तत लसगिरा ॥६॥ * देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां षट् कर्माणि दिने दिने ॥ ७ ॥ चन्द्राह्वे नगरे चन्द्र-वीरस्य मेदिनीपतेः । चन्द्रावती प्रिया चञ्चच्छीलसौभाग्यवत्यभूत् ॥ ८॥
32S29212525252525SESTSTOS
॥१३०॥
-
-
For Private and Personal Use Only