________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
525
mmaan
a
शत्रुञ्जय कल्पवृ.
॥१२९॥
SE2525252TS25
* एक्कम्मि जह तलाए गो-सप्पेणं च पाणियं पीयं । सप्पे परिणमइ विसं घेणुसु खीरं समुभवइ ॥ २३ ॥॥ * तह निस्सीलसुसीला-दीणं दाणं फलं अफलयं च । होही परम्मि लोए पत्तविसेसेण से पुन्नं ॥ २४ कालेन व्ययितां लक्ष्मी सर्वा ज्ञात्वा रमासुरी । तत्पुण्यगुणवद्धाऽवक श्रिया त्वत्सदनं भृतम् ॥ २५ ॥ एवं तेन धने घस्रे तस्मिंश्च व्ययिते सति । द्वितीयेऽह्नि प्रगे पूर्ण श्रियाऽपश्यत् स्वमन्दिरम् ॥ २६ ॥ एवं विंशतिघस्रान्ते कालोऽभ्येत्यान्तिकेः गुरोः । परिग्रहप्रमाणं तु ललावेवं प्रमोदतः ॥ २७ ॥ टकानां चतुःपश्च सहस्राणि दशालयाः । महिष्योऽष्टौ प्रिया चैका गावो दश वृषा दश ॥ २८ ॥ घोटका विंशतिहेम-रूप्ययोः पलसप्ततिम् । इत्याद्यभिग्रहं लात्वा कालः सुख्यभवत्तदा ॥ २९ ॥ तदाऽकस्मान् मृते भूपे निष्पुत्रे मन्त्रिपुङ्गवैः । राज्यं दत्तं बलात्तस्मै कालाय लसदुत्सवम् ॥३०॥ कालो राज्ये युगादीश-बिम्बं निवेश्य तत्क्षणात् । स्वयं तु सेवकीभूतः सेवते स्म प्रभुक्रमौ ॥३१॥ परिग्रहप्रमाणं तु पालयन् कालभूपतिः । जिनभूपधनेनैव व्यवाद् भूरि जिनालयान् ॥ ३२ ॥ कालः स्वं तनयं भीमं स्थापयित्वा निजे पदे । सहस्राष्टवणिग्बाहु-जातः सह व्रतं ललौ ॥ ३३ ।। पठित्वा जिनसिद्धान्तं प्राप्य सूरिपदं क्रमात् । भविनो बोधयामास लक्षशो जिनम्मिणः ॥ ३४ ॥ अयुतप्रमितैर्वाच-यमैर्युक्तः स मूरिराट् । बोधयन् भविनः शत्रुञ्जये शैले समीयिवान् ॥ ३५॥
s
SS22552SSEISPSS25
Amannamroman
For Private and Personal Use Only