________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गत्वा शत्रञ्जये तीर्थे कृत्वा तीव्र तपः पुनः । चन्दनो मधुना साट्टै केवलज्ञानमाप्तवान् ।। ४९ ॥
शत्रुञ्जय कल्पवृ० ।।११३॥
ISESC2525252525225SESZ
॥ श्री सुमतिजिनस्य शत्रुञ्जयसमवस्मृतिस्वरूपम् ॥ सुमतिस्तीर्थकृद् भव्य-जीवान् धर्मे विवोधयन् । कोटाकोटिमुरैः सेव्यः सिद्धाद्रौ समवासरत् ॥१॥ तत्र स्थिते प्रभौ वाचं-यमाः लक्षद्वयप्रमाः । क्षीणकर्माष्टका मुक्ति नगरी समुपागमन् ॥२॥ व्ययन् धर्मे धनं जीवो न्यायमार्गाजितं खलु । लभते शाश्वतं शर्म कुन्तलश्रेष्टिवत् क्रमात् ॥३॥ पद्मानन्दपुरे पद्म-नाभो वणिगभूद्वरः । तस्य पत्नी कलादेवी कलासु कुशला किल ॥४॥ व्यवसायं वितन्वानः श्रेष्ठी लक्षं द्रमान क्रमात् । अर्जयामास नो धर्म व्ययति स्म च कहिंचित् ॥५॥ तस्याभून्नन्दनचन्द्र-नामा मजुलविग्रहः । ताते मृतेऽभवत् स्वामी विभवस्यासमस्य स ॥६॥ चन्द्रस्याभूत् क्रमाद् द्रव्यं लक्षद्वयमितं स्फुटम् । मृते तस्मिन् सुतो लक्ष-त्रयस्वामी मनोऽजनि ॥७॥
मने मृते च तत्पुत्रः सिंहाह्वोऽजनि सुन्दरः । तस्याभवच्चतुर्लक्ष-प्रतिमो विभवः क्रमात् ॥ ८॥ __ सिंहे मृत्युंगते हस्ति-नामाऽजनिष्ट तत्सुतः । पञ्चलक्षद्रमस्वामी सोऽप्यभूदर्जयन् धनम् ॥९॥
TESTSSESZSESTSASOSTE50
For Private and Personal Use Only