________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
इत्यादि धर्ममाकर्ण्य बहवो भबिनो जनाः । मुक्तिं तत्र गिरौ जग्मुः सर्वकर्मस्थितिक्षयात् ॥१३॥ एकदाऽजिततीर्थेशे कुर्वाणे धर्मदेशनाम् । साधु-लक्षत्रय मुक्ति-मीयिवत् सिद्धपर्वते ॥१४॥
शत्रुञ्जय कल्पवृ०
॥१०६॥
BERISSTSESTSESESTSESTSTE.
॥श्री सम्भवजिनस्य शत्रुञ्जयागमनसम्बन्धः ॥ एकदा सम्भवस्तीर्थ-करः प्रबोधयन् जनान् । बहुसंयतसंयुक्तः सिद्धाद्रौ समुपेयिवान् ॥१॥ कृते वप्रत्रये देवैः रूप्य-स्वर्ण-मणीमये । उपविश्य ददौ धर्मो-पदेशं सम्भवो जिनः ॥२॥ नन्दीश्वरेषु यत्पुण्यं द्विगुणं कुण्डले नगे । त्रिगुणं रुचके हस्ति-दन्तेषु च चतुर्गुणम् ॥३॥ एतद् द्विगुणितं जम्बू-चैत्ये यात्रां वितन्वताम् । षोढा तु धातकीखण्डे तच्छाखिजिनपूजनात् ॥ ४ ॥ पुष्करादरबिम्बानां द्वात्रिंशद्गुणसम्मितम् । मेरुचूलाहदर्चायां पुण्यं शतगुणं भवेत् ॥५॥ शत्रुजये कोटिगुणं स्वभावात् स्पर्शतो मतम् । मनोवचनकायानां शुद्धथाऽनन्तगुणं नृणाम् ॥६॥ वर्द्धमानपुरे पद्म श्रेष्ठिनः श्रीमती प्रिया । तिस्रः पुत्र्योऽभवन् पद्मा-लक्ष्मी-चन्द्रावती क्रमात् ॥७॥ तिस्रोऽपि पाठिताः पित्रा धर्मकर्मकलाः समाः । सन्ध्यावये प्रतिक्रान्ति जिनार्चा च वितन्वते ॥८॥
THIS ST525252SSESSESOSCI
19०६॥
For Private and Personal Use Only