________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ १०४ ॥
152515
www.kobatirth.org
* स्वर्गच्युतानामिह जीवलोके चत्वारि नित्यं हृदये वञ्चन्ति । दानप्रसंगो विमला च वाणी देवार्चनं सद्गुरूसेवनं च * दुर्वारा वारणेन्द्राः जितपवनजवा वाजिनः स्यन्दनौघाः, लीलावत्यो युवत्यः प्रचलितच मरैर्भूषिता राज्यलक्ष्मीः 15 उच्चैः श्वेतातपत्रं चतुरुदधितटी संकटा मेदिनीयं प्राप्यन्ते यत्प्रभावात् त्रिभुवनविजयी सोsस्तु नो धर्मलाभः ॥ तत्रस्थस्य प्रभोर्लक्ष - मिता वाचंयमा वराः । आसाद्य केवलज्ञानं मुक्तिपुर्यां समागमन् ॥ ६ ॥ ततः श्रीवृषभः कृत्वा विहारं बोधयन् जनान् । भूयश्च समवासार्षीन्मुमुक्षुमुक्तिहेतवे ॥ ७ ॥
तदा तत्र प्रभोरर्द्ध-लक्षं तपस्विनो वराः । अलञ्चक्रुः क्रमात प्राप्य ज्ञानं मुक्तिपुरीं पुनः ॥ ८ ॥ एवं वारानसख्याता- नेत्य तत्रादिमो जिनः । साधून भव्यजनान् भूरीन् प्रापयन्निर्वृतेः पुरीम् ॥ ९ ॥ यतः 'नवनवई पुत्रवाई विहरंतो आगतो अ सित्तुंजे । उसभो देवेहिं समं समोसढो पढमतित्थम्मि " ॥ १०॥ ६९८५४४००००८००००० एकोनसप्ततिः कोटाकोटयः पञ्चाशीतिः कोटिलक्षाः चतुश्चत्वारिंशत् कोटिसहस्रा एतावान् वारान् वृषभ: शत्रुञ्जये समवासार्षीत् ।
तत्र प्रभोगिरं श्रुत्वा ये लात्वा संयमं खलु । मुक्तिं जग्मुर्न हि तेषां संख्या ज्ञायेत कोविदैः ॥ ११ ॥
-.
-फ्र
फ्र
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
5.
35585852525
॥ १०४ ॥