________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रु जय कल्पवृ० ॥१०३॥
ESESEEISSELSESSSELSEL
* चित्रगुप्तसमाधी च संघर-श्रीयशोधरौ । विजयो मल्ल-देवौ चाऽनन्तवीर्यश्च भद्रकृत् ॥६६॥ ॥ एते जिनाः क्रमाच्छत्रुजये तीर्थे शिवप्रदे । समेत्य भव्यजीवेभ्यो दास्यन्ति धर्मदेशनाम् ॥ ६७ ॥ तदा कोटिमिता भव्य-जीवाः क्षिप्त्वा तमोऽखिलम् । कल्याणकमलां सद्यो लभिष्यन्ति न संशयः ॥६८॥ एवं भाविनस्तीर्थङ्करा असंख्याता मुक्तिं गमिष्यन्ति शत्रुञ्जये तीर्थे
सिरिनेमिनाहवज्जा जत्थ जिणा रिसहपमुहवीरता ।
तेवीस समोसरिआ सो विमगिरी जयउ तित्थं ॥१०॥ व्याख्या- श्रीनेमिनाथो' द्वाविंशस्तीर्थकृत् तेन वर्जिता-रहिताः श्रीऋषभाजिताद्याः श्रीवर्धमानपर्यन्तात्रयोविंशतिजिनाः समवासार्षः यत्र गिरौ स विमलगिरि शत्रुजयनामा पर्वतो जगद्वन्द्यो जयतात् इति सम्बन्धः । तत्रादौ श्रीऋषभजिनस्य समवसृतिस्वरूपं प्रोच्यतेविहरन् वृषभः स्वामी साधूनां शिवहेतवे । सुराय॑ः समवासार्षीत् तीर्थे शत्रुञ्जयेऽन्यदा ॥१॥ तत्रेति सुरमानां पुरतो वृषभः प्रभुः । धर्मोपदेशनां चक्रे पापहन्त्र्या गिरा किल ॥२॥ * विरोधिता बन्धु जनेषु नित्यं सरोगता मूर्खजनेषु सङ्गः । क्रूरः स्वभावः कटुवाक सरोषो नरस्य चिह्न नरकागतस्यक
1257S292S25252SSZSSPSC
॥१०३॥
For Private and Personal Use Only