________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥९८॥
AsaSS25252525525525525525 !
www.kobatirth.org
तस्याssसीत् प्रथमः पुत्रः श्रेणिकोऽमलविक्रमः । पृथक् पृथक् प्रिया - जाताः सुता नवनवप्रभाः ॥ २॥ राजा दध्यौ ममेदानीं पुत्राः सन्ति शतं पुनः । न परीक्षा विना ज्ञेयो राज्ययोग्योऽधुना सुतः ॥ ३ ॥ * स्वर्णरूप्यमणीकुम्भि - वाजिनृत्रीम ( सु ) खादि वा । परीक्ष्य सत्तमैर्ग्राह्यं यथा धर्मोऽत्र धर्मिणा ॥ ४ ॥ ततः पक्वान्न सम्पूर्णा करण्डाः कोरका घटाः । जलपूर्णाः गृहस्यान्तो मोचिता मेदिनीभुजा ॥ ५ ॥ पुत्रानाssकार्य भूपोऽवम् भोज्यं पेयं पयः पुनः । करण्डका घटा नैवोद्घाटया बद्धा अपादृढम् || ६ || बुभुक्षितेषु सर्वेषु भ्रातृषु श्रेणिको जगौ । धूनियित्वा करण्डांश्च कुम्भानाssछाद्य वाससा ॥ ७ ॥ निष्पीडय भोजयामास पाययामास सोदरान् । अभोजयन् स्वयं तेषु भुङ्क्तेषु सोदरेष्वपि ||८|| युग्मम् | श्रेणिकस्य धियं मत्वा राजाऽध्यासीत् स्वचेतसि । सूनुरेषु समस्त्येव राज्ययोग्यो परे नहि ॥ ९ ॥ * यतः - वाजिवारण लोहानां काष्टपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं विद्यते महत् ॥ १० ॥ 5 ततः सिताघृत क्षीर-भृतेषु भाजनेष्वथ । नन्दनेषूपविष्टेषु भोक्तुं भूपनिदेशतः ॥ ११ ॥
बुभुक्षितान् शुनस्तेषु भाजनेष्वत्तुमञ्जसा । मोचयामास भूपालः परीक्षार्थं रहः पुनः ॥ १२ ॥ युग्मम् | क्षीरमत्तुं समेतेषु श्वसु नष्टा नृपाङ्गजाः । एकः श्रेणिक उत्तस्थौ न तदा बुद्धिभाजनम् ॥ १३ ॥ खरष्टितान्यमत्राणि कुमारैरुज्झितान्यथ । तेभ्यः श्रभ्यः क्षिपन्नाद श्रेणिको नृपनन्दनः ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
125525255252525252525251
१ ॥ ९८ ॥