________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mmmmmmmon
शत्रुजयत कल्पवृ०
u
॥९७॥
TL525252525252525252525
उत्सप्पिण्यामतीतायां सम्प्रत्याह्वो जिनेश्वरः । तस्याऽजनि कदम्बारख्यो गणेशः प्रथमो वरः ॥ २२॥ स च शत्रञ्जयेऽभ्येत्य मुनिकोटिसमन्वितः । सिद्धि ययावतः काद-म्बक एष गिरिः स्मृतः ॥ २३ ॥ ॐ सन्त्यत्र दिव्यौषधयः प्रभावपरिपेशलाः । रसकूपोऽपि रत्नानि कल्पवृक्षास्तथा परे ॥ २४ ॥ 卐 दीपोत्सवे शुभे वारे सङ्क्रान्तावुत्तरायणे । न्यसेन मण्डलमत्रैत्य स्युः प्रत्यक्षा हि देवताः ॥ २५॥ ॐ न ता औषधयः काश्चित् हृदकुण्डानि तानि न । सिद्धयोऽपि न ताः पृथ्व्यां या न सन्ति गिराविह ॥२६॥ म सुराष्ट्रामण्डलजुषो दारिद्रयेण कथं जनाः । पीडयन्ते यत्र कादम्ब-गिरिः सिद्धिनिकेतनम् ॥ २७॥ 卐 तुष्टो यस्याऽस्त्ययं शैलः कामधेनु: सुरद्रुमः । चिन्तामण्यादयस्तस्य सर्वे तुष्टाः समन्ततः ॥२८॥
तह पउमनाहपमुहा समोसरिस्संति जत्थ भाविजिणा ।
तं सिद्धखित्तनामं सो विमलगिरी जयउ तित्थं ॥९॥ व्याख्या-'तहा' तथा पद्मनाभप्रमुखा जिनेश्वराः असङ्ख्याता भाविनो यत्र सिद्धगिरी समवसरिप्यन्ति, तत् सिद्धक्षेत्रं नाम नाम्ना वर्तते, अतः स विमलगिरिः पर्वतो जयतात् । अत्र कथामगधाविषये राज-गृहे सूरपुरोपमे । आसीत् प्रसेनजिद् भूपो वैरिमातङ्गकेसरी ॥१॥
PS2SSZE25525525S9S!
wimisiainiminim
For Private and Personal Use Only