________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ ९
॥
GSSSSSSSSSS|
क्रमाच्छेष्ठिसुताः सर्वे स्वस्वपत्नीवशीकृताः । धनं लात्वा पृथग भूताः पशुवपितृपार्श्वतः ॥६॥ लक्ष्म्यजनकृते सत्सु चतुर्पु तनयेष्वपि । रलति श्रेष्ठिराट् रात्रि दिवं विश्रामवर्जितः ॥७॥ एकदा श्रेष्टिनं सपिरानयन्तं स्वयं गृहे । दृष्ट्वाऽऽह विमलो मित्रं श्रेष्ठिन् ! रलसि किं स्वयम् ॥ ८ ॥ श्रेष्टयाह वसति ग्रामे नारीभिमुषितोऽस्म्यहम् । श्रेष्ठी बभाण का नार्यों याभिस्त्वं मुपितः सुहृद ? ॥९॥ श्रेष्ठयवक् पश्यतो मेऽत्र स्नुषाभिर्मुषिताः सुताः। विमलोऽवक स्नुपाः किं स्युस्तस्कर्यस्तव सम्प्रति ? ॥१०॥ श्रेष्ठयभाणीद् वरं स्तेनास्ते ये लात्वा धनंगृहात् । नायान्ति चक्षुपोरेताः स्नुपास्त्वाऽऽयान्ति सन्ततम् ॥११॥ सुहजगौ वधूभ्यस्ते वालयिष्यामि नन्दनान् । त्वया दुःखं न कर्त्तव्यं कार्यों धर्मादरः पुनः ॥१२॥ ततो मित्रसुतोपान्तेऽभ्येत्येति विमली जगौ । मातुः पितुः समं तीर्थ विद्यते न जगत्त्रये ॥१३॥ * यतः-'ते पुत्रा ये पितुर्भक्ता स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥१४॥ * जनेता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदः प्राणदश्चेति पिता पश्चविधः स्मृतः ॥१५॥ स एव कथ्यते पुत्रः यः स्वीयं कुलमन्वहम् । पितुः कीर्ति च धर्म च गुणांश्चापि विवर्द्धयेत् ॥ १६ ॥ इत्यादि सूपदेशेन श्रेष्ठिपुत्रास्त्रयः क्रमात् । वालिताः सुहृदो भेजुस्तातं सद्भक्तिपूर्वकम् ॥ १७ ॥ मित्रेण वालितान् पुत्रांस्त्रीन् मत्वा श्रेष्ठिपुङ्गवः । हृष्टः करोति पुण्यानि स्वदानादीन्यनेकशः ॥ १८ ॥
252552SSESTS255255SS2S2
॥९
॥
For Private and Personal Use Only