________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
गोमुखः प्रोक्तवान् राज-पुत्राऽमुष्य तरोः फलम् । आस्वादयाऽधुना रोगः संघस्ते यास्यति क्षयम् ॥१४॥ यक्षोक्तवृक्षतो लात्वा फलान्यास्वाद्य भूपभूः । नीरोगोऽभूत्तदा देवकुमार इव वेगतः ॥१५॥ पद्मसेनस्ततो गत्वा श्रीयुगादि-जिनालये । पूजयित्वा जिनं चक्रे पारणं भवतारणम् ॥१६॥ ततो वीरनृपो मत्वा नीरोगं तनयं तदा । प्रासादं कारयामास तुषाराचलसोदरम् ॥ १७ ॥ ततः श्रीशान्तिनाथस्य प्रतिमां रेमयीं वराम् । स्थापयित्वा नृपः स्वीय-नगरं समुपेयिवान् ॥१८॥
women
शत्रुञ्जय कल्पवृ०
---------
--
--
-
--
---
-
-
-
॥२०॥
1212SSSS22SESISESEISESTI
AST.SSESES SESETSESESTSES
॥श्री रसकूपिकोपरि सुन्दरकथा । कुन्तलाबपुरे श्रेष्ठी धनदो धनदोपमः । धनवत्यभिधा पत्नी शीलादिगुणभूषिता ॥१॥ IF क्रमात् सोमामरश्रीदसुन्दराह्वास्तनूभवाः । चत्वारो जनिताः श्रेष्ठि-पत्न्या शोभनवासरे ॥२॥
सुवस्त्राभरणैः सर्वान् पुत्रान् विषयान् सदा । सदन्नपानतः श्रेष्ठी पुपोष मुदिताशयः ॥३॥ H भूरिरैव्ययतो धर्म-कर्मशास्त्राणि सूरिभिः । पाठिता नन्दनाः सर्वे पित्रा च परिणायिताः ॥ ४ ॥
श्रेष्ठी पृथक पृथक सर्व-पुत्रेभ्यो धवलालयान् । वितीर्य जनको मोदं तनुते वीक्ष्य नन्दनान् ॥५॥
॥२०॥
For Private and Personal Use Only