SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २. ] रचनानुपपत्त्यधिकरणम्. सत्त्वरजस्तमसां साम्यरूपा प्रकृतिरेका स्वयमचेतनाऽनेक चेतनभोगापa face सर्वगता सततविक्रिया न कस्यचिद्विकृतिः, अपितु परमकारणमेवः महदाद्यास्तद्विकृतयोऽन्येषां च प्रकृतयस्सप्तः महानहङ्कारः शब्दतन्मानं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रम् - इति । तत्राहङ्कारस्त्रिधा — वैकारिकस्तैजसो भूतादिव, क्रमात्साच्चिको राजसस्तामसवः तत्र वैकारिकस्सास्विक इन्द्रियादिः ; भूतादिस्तामसो महाभूतहेतुभूततन्भात्रहेतुः; तैजसो राजसस्तुभयोरनुग्राहकः आकाशादीनि पच महाभूतानि श्रोत्रादीनि पञ्च ज्ञानेन्द्रियाणि वागादीनि पञ्च कर्मेन्द्रियाणि मन इति केवलविकाराः षोडशः पुरुषस्तु निष्परिणामत्वेन न कस्यचित्प्रकृतिः, न कस्यचिद्विकृतिः तत एव निर्धर्मकश्चैतन्यमात्रवपुर्नित्यो निष्क्रियस्सर्वगतः प्रतिशरीरं भिन्नश्चः निर्विकारत्वान्निष्क्रियत्वाच्च तस्य कर्तृत्वं भोक्तृत्वं च न सम्भवति । एवंभूतेऽपि तत्त्वे मूढाः प्रकृतिपुरुषसन्निधिमात्रेण पुरुषस्य चैतन्यं प्रकृतावध्यस्य प्रकृतेश्च कर्तृत्वं स्फटिकमणाविव जपाकुसुमस्यारुणिमानं पुरुषेऽध्यस्य ' अहंकर्ता भोक्ता ' इति मन्यन्ते । एवमज्ञानाद्भोगः, तत्त्वज्ञानाच्चापवर्गः । तदेतत्प्रत्यक्षानुमानागमैस्साधयन्ति । तत्र प्रत्यक्षसिद्धेषु पदार्थेषु नातीव विवा - पदमस्ति । आगमोsपि कपिलादिसर्वज्ञज्ञानमूल इति सोऽपि प्रथमे काण्डे प्रमाणलक्षणे निरस्तप्रायः । यदिदं प्रधानमेव जगत्कारणमित्यनुमानम्, तन्निरसनेन तन्मतं सर्वे निरस्तं भवतीति तदेव निरस्यते । ते चैवं वर्णयन्ति - कृत्स्नस्य जगत एकमूलत्वमवश्याभ्युपगमनीयम्, अनेकेभ्यः कार्योत्यभ्युपगमे कारणानवस्थानात् । तन्तुप्रभृतयो ह्यवयवाः स्वांशभूतैषभिः पार्श्वेः परस्परं संयुज्यमाना अवयविनमुत्पादयन्ति ; तेच तत्वादयः स्वावयवैस्तथाभूतैरुत्पाद्यन्ते; तेच तथाभूतैः स्वावयवैरिति परमाणुभिरपि स्वकीयैष्षभिः पार्थैस्संयुज्यमानैरेव स्वकार्योत्पादनमभ्युपेतव्यम्, अन्यथा प्रथिमानुपपत्तेः । परमाणवोऽप्यंशित्वेन स्वां For Private And Personal Use Only ७१
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy