SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२२ वेदान्तदीपे [म.४. अथ सम्पत्स्ये' इति सम्पत्तशरीरविमोक्षविलम्बमानश्रुतेः तच्छरीरावसान इति पूर्वः पक्षः । राद्धान्तस्तु-प्रारब्धफलयोः कर्मणोः भोगेनैव क्षपयितव्यत्वाभिप्रायेण १"यावन्न विमोस्चे अथ सम्पत्स्ये" इत्युच्यते, न शरीरमात्रम्कर्मविषयौ हि बन्धमोक्षौ ; अतः प्रारब्धफले पुण्यपापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ सम्पत्स्ये इत्यनिवम एव । सूत्रं च व्याख्या तम् ॥१९॥ इति वेदान्तदीपे इतरक्षपणाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य प्रथमः पादः ॥१॥ १. छा. ६-१४-२॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy