________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
वेदान्तदीपे
[म.४. अथ सम्पत्स्ये' इति सम्पत्तशरीरविमोक्षविलम्बमानश्रुतेः तच्छरीरावसान इति पूर्वः पक्षः । राद्धान्तस्तु-प्रारब्धफलयोः कर्मणोः भोगेनैव क्षपयितव्यत्वाभिप्रायेण १"यावन्न विमोस्चे अथ सम्पत्स्ये" इत्युच्यते, न शरीरमात्रम्कर्मविषयौ हि बन्धमोक्षौ ; अतः प्रारब्धफले पुण्यपापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ सम्पत्स्ये इत्यनिवम एव । सूत्रं च व्याख्या तम् ॥१९॥
इति वेदान्तदीपे इतरक्षपणाधिकरणम् ॥ ११ ॥
इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य
प्रथमः पादः ॥१॥
१. छा. ६-१४-२॥
For Private And Personal Use Only