SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८९ पा. ४.] तद्भूताधिकरणम् . वेदान्तसारे-तद्भतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रपामावेभ्यः॥ नैष्ठिकादिनिष्ठस्य प्रच्युस्य स्थितिर्न सम्भवत्येव, नियमात् तद्पनिवृ. त्तिभ्यः । यथा; नियच्छन्ति हि १" अत्यन्तमात्मानमाचार्यकुलेऽवसादयन् " इतिर “अरण्यमियात्ततो न पुनरेयात्" इतिच ३"सत्रयस्यानिन पुनरावर्तयेत्। इति च । अतस्तेषां प्रच्युत्य स्थित्यभावाद्विद्यानधिकारः । जैमिनेरप्येवम् ॥ नचाधिकारिकमपि पतनानुमानात्तदयोगात्॥ ४"अवकीर्णिपशुश्च तद्वत्" इत्यधिकारलक्षणोक्तं प्रायश्चित्तमपि तस्य न सम्भवति, तस्य प्रायश्चित्तानधिकारस्मृतेः तदसम्भवात् , ५"आरूढो नैष्ठिकं धर्मम्"इस्यारभ्य५"प्रायश्चित्तं न पश्यामि" इत्यादिस्मृतेः ॥ ४१ ॥ उपपूर्वमपीत्येके भावमशनवत्तदुक्तम् । उपपातकत्वात् प्रायश्चित्त मेके मध्वशननिषेधतत्मायश्चित्तवदिति ; तदुक्तम् ६"उत्तरेषाश्चैतदविरोधि" इति ॥४२॥ बहिस्तूभयधापि स्मृतेराचाराच।। उपपातकत्वेऽपि अन्यथापि कर्मा धिकारबहिष्कृता एते; तथा स्मृतेः ५"प्रायश्चित्तन्न पश्यामि येन शुध्येत्स आ. महा" इति, शिष्टबहिस्काराच ॥४३॥ इति वेदान्तसारे तद्भताधिकरणम् ॥ १० ॥ वेदान्तदीपे-तगतस्य तु नातद्भावो जैमिनेरपि नियमात्तद्रपाभावेभ्यः॥ नैष्ठिकवैखानसपरिव्राजकानां स्वाभमेभ्यः प्रच्युतानामपि विद्याधिकारोऽस्ति, नेति संशयः । विधुरादिवजपादिभिरनुग्रहसम्भवादस्त्येवाधि. कार इति पूर्वः पक्षाराद्धान्तस्तु-नैष्ठिकादीनां खाश्रमभ्रष्टानां प्रायश्चित्ताभावस्मरणाच्छिष्टबहिष्कृतत्वाश्च तेषामनधिकारः इति।सूत्रार्थस्तु-तद्भूतस्य तु ना. तद्भावः-नैष्ठिकादिभूतस्यातथाभावो न सम्भवति ; कुतः १ तद्रपाभावेभ्यः शास्त्रैः नियमात् , तद्पाभावाः नैष्ठिकाद्याश्रमधर्माभावाः ; तेभ्यो नियच्छन्ति हि शास्त्राणि । १"ब्रह्मचार्याचार्यकुलवासी तृतीयोऽस्यन्तमात्मानमाचार्यकुलेऽवसादयन्" इति नैष्टिकस्य तत्रैव नियमः ; २“अरण्यमियात्ततो न पुन रेयात्" इति च वैखानसस्य , ३"समयस्याग्निं न पुनरावर्तयेत्' इति च परि १.छा.२-२३-१ ॥२॥-३ ॥---४ ॥-५ आमेय. १६-५-२३॥-६.गौत. १-प्र. ३-भ. ४-स् ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy