SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तुतिमात्राधिकरणम् ३७१ सतमादिस्वं प्रतिपादितम् । यथा जुहादीनां पृथिव्यादित्वं प्रतिपादयतो पचनस्य १“इयमेव झुडूः स्वर्गो लोक आहवनीयः" इत्यादिकस्य तत्स्तुतिमानपरत्वम्, तयेहापि । तदिदमाशङ्कते-स्तुतिमात्रमुपादानादितिचेइति।उद्गीथाधुपादानात्तत्स्तुतिमात्रमेवैषां वाक्यानां विवक्षितमिति चेत् इतिाउद्गीथायुपादाना (सिद्धान्तः) पपद्यते ; कुतः । भनोत्तरं-नापूर्वत्वात्-इति । न स्तुतिमात्रत्वमुपपद्यते ; कुतः ? अपूर्वत्वात्-अप्राप्तत्वात् । न सद्गीथादयो रसतमादितया प्रमाणान्तरेण प्रतिपमाः येन तत्माशस्त्यबुख्यत्पत्त्यर्थं रसतमादित्वेनान्धेरन् । नचोगीयादिविधिरत्र समिहितः; येन १"इयमेव जुहूस्वर्गो लोक आहवनीयः" इत्यादिवत्तदेकवाक्यत्वेन ययाकयाचन विधया तत्स्तुतिपरत्वमाश्रीयेत । अतः क्रतुवीर्यवत्तरत्वादिफलसिद्ध्यर्थमुद्गीथादिषु रसतमादिइशिविधानमेव न्याय्यम् ॥ २१ ॥ भावशब्दाच । ३।४। २२॥ २" उपासीत" इत्यादिभावशब्दाच्च विधिपरत्वमेव न्याय्यम् । विधिपत्यययुक्तो हि क्रियाशब्दो विधेयमेव खार्थमवगमयति । तस्मादुपासनविधानार्था एताश्श्रुतयः ॥२२॥ इति श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥ २॥ वेदान्तसारे-स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ उद्गीथादिषु रसतमत्वादितिविधिर्न सम्भवति ; १"इयमेव जुहूस्स्वर्गो लोक माहवनीयः" इतिवत्, कर्मागभूतोद्गीथाद्युपादाय तस्य रसतमत्ववचनं तत्स्तुतिमा मिति चेत्-नैतत्, जुह्वादिविधिवदुद्गीथादिविधेरत्रासन्निधानात् । रसतम. त्वादेवाप्राप्तत्वाद्रसतमत्वादिदृष्टिविधिरेव ॥ २१ ॥ भावभन्दाच ॥ "उद्गीथमुपासीत" इति विधिप्रत्ययाच ॥ २२॥ इति वेदान्तसारे स्तुतिमात्राधिकरणम् ॥ २॥ १॥-२. ग. १.१.१।। For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy