SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २९२ श्रीशारीरकमीमांसाभान्ये [म. ३. दीन्मन्वानधीयते ; सामगाश्र रहस्यब्राह्मणारम्भे १ "देव सवितः प्रसुव यज्ञं प्रसुव" इत्याद्यामनन्ति ; काठकास्तैत्तिरीयकाच २ " शं नो मित्रशं वरुणः" इत्यादिकम् ; शाट्यायनिनश्च श्वतोऽश्वो हरिनीलोऽसि " इत्यादिकम् ; ऐतरयिणस्तु महाव्रतब्राह्मणमधीयते ४ इन्द्रो हवै वृतं हत्वा महानभवत्" इत्यादिः कौषीतकिनोऽपि महाव्रतब्राह्मणमेव ' प्रजापतिर्वै संवत्सरस्तस्यैष आत्मा यन्महाव्रतम्" इति वाजसनेयिनस्तु प्रवर्ग्यब्राह्मणं ६ 'देवा हवै सत्त्रं निषेदुः" इत्यादि । तत्र संशयः - किमुपनिषदारस्भेष्वधीताः “ शुक्रं प्रविध्य" २" शं नो मित्रः" इत्यादयो मन्त्राः मबयदीनि च कर्माणि विद्याङ्गम्, उत नेति। किं युक्तम् १ विद्याङ्गमिति । कुतः सन्निधिसमाम्न्नानात् विद्याङ्गत्वमतीतेः । यद्यपि " " शुक्रं प्रविध्य" इत्यादीनां मन्त्राणां प्रवर्ग्यादेश्च कर्मणः श्रुतिलिङ्गवाक्यैर्बलवद्भिर्यथायथं कर्मसु विनियोगोऽवगम्यते; तथाऽपि २" शं नो मित्रः "८" सह नाववतु " इत्यादेर्मन्त्रस्यान्यत्र विनियोगाभावाद्विद्याधिकाराच्च विद्याङ्गत्वमवर्जनीयमिति सर्वासु विद्यासु इमे मन्त्राः उपसंहर्तव्याः Acharya Shri Kailassagarsuri Gyanmandir (सिद्धान्तः ) - एवं प्राप्ते प्रचक्ष्म - वेधाद्यर्थभेदात् ७ शुक्रं प्रविध्य हृदयं प्रविध्य" २" ऋतं वदिष्यामि सत्यं वदिष्यामि " ९ "ऋतमवादिषं सत्यमवादिषं " १०" तेजखिनाऽवधीतमस्तु मा विद्विषावहै " इत्यादिभिर्लिङ्गैरभिचाराध्ययनादिष्वेषां विनियोगावगमान विद्याङ्गत्वम् । एतदुक्तं भवति - यथा ७"हृदयं प्रविध्य" इत्यादिमन्त्रसामर्थ्यात् “ शुक्रं प्रविध्य" इत्यादीनामभिचारादिशेषत्वमवगम्यते; एवमेव २ "ऋतं वदिष्यामि " १० " " तेजस्वि - नावधीतमस्तु" इत्यादिमन्त्रसामर्थ्यादेव स्वाध्यायशेषत्वं २" शं नो मित्रः " इत्यादिमन्त्राणामवगम्यते; अतो न तेषां विद्याङ्गत्वम्" इति। ७" शुक्रं प्र १. सामसु. रहस्यब्राह्मणे ॥ २. तै. शी. १ - अनु॥३॥४॥—५॥–६॥—– ७ ॥–८. तै. आन, १-अनु ॥ - ९. तै. शी. १२- अनु- १॥ - १०. ते भृगु. १ - अनु-१ ॥ For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy