________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३४
श्रीशारीरकमीमांसाभान्ये
[अ. ३.
तवतलावस्थितोऽपि निर्दोष इति शास्त्रेषूपमा क्रियते - १ " आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैको हानेकस्था जलाधारेष्विवांशुमान् । एक एव हि भूतात्मा भूतेभूते व्यवस्थितः । एकधा बहुधाचैव दृश्यते जचन्द्रवत्" इत्यादिषु ॥ १८ ॥ अब चोदयति—
Acharya Shri Kailassagarsuri Gyanmandir
अम्बुवदग्रहणात्तु न तथात्वम् । ३ । २ । १९ ॥
तुशब्दवोद्यं द्योतयति । अम्बुवदिति सप्तम्यन्तात् वतिः । अम्बुदर्पणादिषु यथा सूर्यमुखादयो गृह्यन्ते; न तथा पृथिव्यादिषु स्थानेषु परमात्मा गृह्यते । अम्ब्वादिषु हि सूर्यादयो भ्रान्त्या तत्रस्था इव गृशन्ते, न परमार्थतस्तत्त्रस्थाः । इह तु २" यः पृथिव्यां तिष्ठन् ” २" योऽप्सु तिष्ठन् " २"य आत्मनि तिष्ठन्" इत्येवमादिना परमार्थत एव परमात्मा पृविव्यादिषु स्थितो गृह्यते । अतस्तूर्यादेरम्बुदर्पणादिप्रयुक्तदोषाननुषङ्गtaara स्थित्यभावादेव । अतो न तथात्वं - दाष्टन्तिकस्य न दृष्टान्ततुल्यत्वमित्यर्थः ॥ १९ ॥ परिहरति
वृद्धिहासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं
दर्शनाच्च । ३ । २२० ॥
पृथिव्यादिस्थानान्तर्भावात्स्थानिनः परस्य ब्रह्मणः स्वरूपतो गुणतश्च पृथिव्यादिस्थानगतदृद्धिहासादिदोषभाक्त्वमात्रं सूर्यादिदृष्टान्तेन निवर्त्यते । कथमिदमवगम्यते । उभयसामञ्जस्यादेवम् उभयदृष्टान्तसामञ्जस्यादेवमिति निश्चीयते। “आकाशमेकांहि यथाघटादिषु पृथग्भवेत् "१" ज. लाधारेष्विवांशुमान्" इति दोषवत्स्वनेकेषु वस्तुषु वस्तुतोऽवस्थितस्या
१. याज्ञवल्क्य. प्रायश्चित्त, अध्यात्मप्र १४४॥ —–२ - ५-७-३, ४, २२ ॥
For Private And Personal Use Only