________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभावे गौण्यसम्भवात्तत्माक्छ्रुतेश्च ॥ १॥२प्राणा वा" इति बहुवचनश्रुतिगौणी, तदानीं बहुत्वासम्भवात्, तस्य परमात्मन एव प्रागषस्थानभुतेध ॥ २॥
सत्पूर्वकत्वाद्वाचः ॥ इतश्च वाचः परमात्मव्यतिरिक्तनामधेवस्य तत्पू. वकत्वात् वियदादिसष्टिपूर्वकत्वादित्यर्थः । ३"तद्धदं तर्थव्याकृतमासीत्तनामसपाभ्यां व्याक्रियत" इत्यादिश्रुतेः। अतः परमात्मैव प्राणशब्दनिर्दिष्टः ॥३॥
इति वेदान्तदीपे प्राणोत्पत्यधिकरणम् ॥ १ ॥
--(श्रीशारीरकमीमांसाभाष्ये सप्तगत्यधिकरणम् ॥ २ ॥)
सप्त गतेर्विशेषितत्वाच्च । २।४।४॥
तानीन्द्रियाणि किं सप्तैव स्युः, अथवैकादशेति चिन्त्यते। श्रुतिविप्रतिपत्तेसंशयः। किं प्राप्तम् । सप्तेति । कुतः १ गतेर्विशेषितत्वाच। गतिस्तावज्जायमानेन म्रियमाणेन च जीवेन सह लोकेषु सश्चरणरूपा सप्तानामेव श्रूयते "सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्" इति। वीप्सा पुरुषभेदाभिप्राया।विशेषिताश्च ते गतिमन्तः प्राणाःसरूपतः ५॥ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम्" इति । शरीरान्तस्सश्चरणं विहाय मोक्षार्थगमनं परमा गतिः । एवं जीवेन सह जन्ममरणयोस्सप्तानामेव गतिश्रवणात् योगदशायां ज्ञानानीति विशेषितत्वाच्च जीवस्य करणानि श्रोत्रत्वचक्षु
१. शतपथ.६-१-६॥२. चस्त्वर्थ:; तुशब्दात् पक्षो व्यावृत्तः इन्द्रियाण्युत्पद्यन्त एव; कुत:! सत्प्राक् श्रुतेः तस्य परमात्मन एव प्रागवस्थानश्रुते: * " सदेवसोम्येदमग्र आसीत् ""भा. स्माना इदमेक एवाग्र आसीत्""एको हवै नारायण आसीत् 'इति.पा।।*ग. ६-२-१॥ऐत. १-१-१॥ महो. १-१॥-३..३.४-७॥ ४. मु. २.१-८॥-५. का. ३.६.
For Private And Personal Use Only