SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org शारीरकमीमांसाभाष्ये [अ. १. बहुलास्स्वयमेव स्फुटतरमुपलभ्यन्त इति तद्वाहुल्यमात्र हेतुत्वात्करतलस्य नाभिव्यञ्जकत्वम् ।। किंचास्य 'संवित्स्वरूपस्याऽत्मनोऽहंकार निर्वर्त्याभिव्यक्तिः किंरूपा न तावदुत्पत्तिः स्वतस्सिद्धतयाऽनन्योत्पाद्यत्वाभ्युपगमात् । नापि तत्प्रकाशनम्, तस्यानुभवान्तराननुभाव्यत्वात् । तत एव च न तदनुभवसाधनानुग्रहः ।। स हि द्विधा ज्ञेयस्येन्द्रियसंबन्धहेतुत्वेन वा यथा जातिनिजमुखादिग्रहणे व्यक्तिदर्पणादीनां नयनादीन्द्रियसंबन्धहेतुत्वेन; बोद्धृगतकल्मपापनयनेन वा यथा परतत्त्वावबोधनसाधनस्य शास्त्रस्य शमदमादिना । यथोक्तं – ३" करणानामभूमित्वान्न तत्संबन्धहेतुता” इति ॥ किंच अनुभूतेरनुभाव्यत्वाभ्युपगमेऽप्यहमर्थेन न तदनुभवसाधनानुग्रहस्सुवचः; स ह्यनुभाव्यानुभवोत्पत्ति प्रतिबन्धनिरसनेन भवेत् । यथा रूपादिग्रहणोत्पत्तिनिरोधसंतमसनिरसनेन चक्षुषो दीपादिना । , Acharya Shri Kailassagarsuri Gyanmandir न चेह तथाविधं निरसनीयं सम्भाव्यते । न तावत्संविदात्मगतं तज्ज्ञानोत्पत्तिनिरोध किंचिदप्यहंकारापनेयमस्ति । अस्ति ह्यज्ञानमिति चेतुः न, अज्ञानस्याहंकारापनोद्यत्वानभ्युपगमात् । ज्ञानमेव ह्यज्ञानस्य निवर्तकम् ।। न च संविदाश्रयत्वमज्ञानस्य सम्भवति ; ज्ञानसमानाश्रयत्वात्तत्समानविषयत्वाच्च ज्ञातृभावविषयभावविरहिते ज्ञानमात्रे साक्षिणि नाज्ञानं भवितुमर्हति; यथा ज्ञानाश्रयत्वप्रसक्तिशून्यत्वेन घटादेर्नाज्ञानाश्र - यत्वम् । तथा ज्ञानमात्रेऽपि ज्ञानाश्रयत्वाभावेन नाज्ञानाश्रयत्वं स्यात् । संविदोऽज्ञानाश्रयत्वाभ्युपगमेऽपि आत्मतयाऽभ्युपगतायास्तस्या ज्ञानविषयत्वाभावेन ज्ञानेन न तद्गताज्ञाननिवृत्तिः । ज्ञानं हि स्वविषय एवा१. संविद्रूपस्येति. पा. २. अहङ्कारादीति. पा. ३. आत्मसिद्धौ. ४. प्रतिबन्धकेति. पा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy