SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पा. १.] www.kobatirth.org समन्वयाधिकरणम्. 2 श्रोत्राद्यैस्सौरभादिग्रहणरुचिरियन्तादृश व्याप्त्यभावात् सर्व हेतुन पश्येत् घटकूदिह न चाकर्तृता तावताऽस्य || कार्यत्वात् स्याद्विवादास्पदमिदमखिलं सर्ववित् कर्तृपूर्व यन्नैवन्तद्धि नैवं पुरुषवदिति नानन्यथासिद्ध्यभावात् । हे तावेतादृशात्मन्यविदुरभिदुरं व्याप्तसिद्ध्यादिदौःस्थ्यन्तद्भङ्गे लक्षणानामगणि गमनिका तत्त्वमुक्ताकलापे || यद्यप्यात्मान्तरादेरनुमितिरनघा लिङ्गभेदैस्तथाऽपि प्रत्यक्षव्याप्तिशैली न खलु शिथिलता कुत्रचित्पक्षभेदे | आम्नाये त्वद्भतोक्तिर्न भवति वितथा तादृशाप्तोक्तनीत्या बाधाभावादिसाम्याद्विहतिमति भवेल्लोकवत् गौणतादिः । ४४ नन्वाम्नायप्रधानाः क्वचिदनुकथयन्त्यस्मदादेरशक्यः कार्यैः कर्ताऽनुमेयः पर इति तदभिमैतु जन्मादिवाक्यम् । तस्मादीशानुमान त्यजनमनुचितं वैदिकस्येति चेन्न काप्यौचित्योपदेशाद्यत इति च सदायक्तिसिद्धानुवादात् ॥ ४५ इति शास्त्रयोन्यधिकरणम् ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ४२ अथ समन्वयाधिकरणम् ॥ ४ ॥ ) - कर्तव्ये ह्यर्थ उक्ते निशमयितृफलं सिद्धरूपे तु न स्यात् प्रीत्या साफल्यप्तौ वितथमपि वचः किन्न दृष्टन्तदर्थम् । विद्यार्थत्वेऽन्यदृष्टेर्विषयवदनृतं तत् परीक्ष्यन्न भावीत्याक्षेपेऽनन्यशेषे निरवधिकसुखे शास्त्रतात्पर्यमाह ॥ तात्पर्यं ब्रह्मतत्वेऽप्यविहतविधिनाऽप्येकवाक्यत्वपक्षे भेदेऽपि स्यादसिद्धेर्न भवति बलिभुग्दन्तसङ्ख्योक्तिसाम्यम् । स्वादार्थत्वं मृषात्वक्षममिति न मृषेत्यूहने प्रीत्ययोगाद्वालोपच्छन्दनादिष्वपि विषयतथाभावबुद्ध्यैव हर्षः || ४६ ४३ ४७
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy