________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..]
वेदान्तसारे वेदान्तसारे-प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ जगदुपादानकारणमपि परं ब्रह्म,न निमित्तमात्रम्,१"स्तब्धोऽस्युत तमादेशमप्राश्यः येनाश्रुतं श्रुतं भवति" इति येन आदेष्ट्रा निमित्तभूतेन विज्ञातेन चेतनाचेतनात्मकं कृत्वं जगद्विज्ञातं भवतीति आदेष्टविक्षानेन सर्वविज्ञानप्रतिज्ञातदुपपादमरूपमृत्कार्यदृष्टान्तानुपरोधात्मादिश्यते अनेनेति आदेशः-इत्यादेशशब्देमादेष्टामिधीयते । आदेशः प्रशासनम् , २"एतस्य वा अक्षरस्य प्रशासने गार्गि" इत्यादिश्रुतेः ॥२३॥
___ अभिध्योपदेशाच्च ॥ ३"तदैक्षत बहु स्यां प्रजायय" इति निमित्तभूतस्पेक्षितुः विचित्रचिदचिद्रूपेण जगदाकारेणाऽत्मनो बहुभवनसङ्कल्पोपदेशाच उपादानमपीति विज्ञायते ॥२४॥
साक्षाच्चोभयानानात् ॥ ४"ब्रह्म वनं ब्रह्म स वृक्ष आसीत्...ब्रह्माभ्यतिष्ठद्भुवनानि धारयन्" इति उपादानं निमित्तञ्च ब्रह्मैवेति स्वशब्देन उभयामानाथ ॥२५॥
• आत्मकृतेः ॥ ५"सोऽकामयत" इति निमित्तभूतस्य स्वस्यैव जगदाकारेण कृतेः ६"तदान्मानं स्वयमकुरुत" इत्युपदिश्यमानायाः परमपुरुषो जग. निमित्तमुपादानश्चेति विज्ञायते ॥ २६ ॥
परस्य ब्रह्मणो निरवद्यत्वसत्यसङ्कल्पत्वादेः तद्विपरीतानन्तापुरुषार्थाश्रयजगदाकारेण आत्मकृतेश्चाविरोधः कथमित्याशङ्कयाह
परिणामात् ॥ अत्रोपदिश्यमानात् परिणामात् तदविरोध एव । अविभक्तनामरूपातिसूक्ष्मचिदचिद्वस्तुशरीरकः कारणावस्थः परमपुरुषस्वयमेव ५"सोऽकामयत बहु स्यां प्रजाय" इति विभक्तनामरूपचिदचिद्वस्तुशरीरको भवेयमिति सङ्कल्प्य५''इदं सर्वमसृजत यदिदं किञ्च"इति स्वशरीरभूतमतिसूस्मचिदचिद्वस्तु स्वस्माद्विभज्य ५"तत्सृष्ट्वा तदेवानुप्राविशत्' इति स्वस्माद्विभक्त चिदचिवस्तुनि स्वयमेवात्मतयाऽनुप्रविश्य५"सच त्यचाभवत्। निरुक्तञ्चानिरुका। निलयनञ्चानिलयनश्च । विज्ञानञ्चाविज्ञानश्च । सत्यञ्चानृतश्च सत्यमभवत्" इति हि स्वस्य बहुभवनरूपपरिणाम उपदिश्यते; अतो न कश्चिद्विरोधः। १. छा, ६-१-३॥
४. अष्ट. २-प्र. ८-अनु. ७-८ ॥ २. स. ५-८-९ ॥
५. ते. आ. ६-२॥ ३. छा. ६२-३॥
६. ते. आ. ७-१॥
52
For Private And Personal Use Only