________________
Shri Mahavir Jain Aradhana Kendra
२३८
www.kobatirth.org
[ अ. १.
नास्मदुज्जिजीवयिषयाऽस्मद्धृदये सन्निहितमितीदमनुसन्धानं विधाय १" एतमितः प्रेत्याभिसम्भविताऽस्मि " इति यथोपासनं प्राप्तिनिश्चयातुसन्धानं च विधाय १" इति यस्य स्यादद्धा न विचिकित्साऽस्ति" इत्येवंविधप्राप्यप्राप्तिनिश्श्रयोपेतस्योपासकस्य प्राप्तौ न संशयोऽस्तीत्युपसंहृतम् । अत उपासनार्थमर्भ कौकस्त्वमणीयस्त्वं च ॥ ७ ॥ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् । १।२।८ ॥
वेदान्तसारे
१. छा. ३-१४-४ ॥
२. मुण्ड. ३-१-१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
जीवस्येव परस्यापि ब्रह्मणशरीरान्तर्वर्तित्वमभ्युपगतं चेत्तद्वदेव शरीरसम्बन्धप्रयुक्तसुखदुःखोपभोगप्राप्तिरिति चेत् तन्न, हेतुबैशेष्यात्-नहि शरीरान्तर्वर्तित्वमेव सुखदुःखोपभोगहेतुः ; अपि तु पुण्यपापरूपकर्मपरवशत्वम् ; तत्वपहतपाप्मनः परमात्मनो न सम्भवति । तथा च श्रुतिः २ " तयोरन्यः पिप्पलं स्वाद्वस्यनश्नन्नन्यो अभिचाकशीति" इति ॥ ८ ॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥
• ( श्रीवेदान्तसारे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥ ) +
सर्वत्र प्रसिद्धोपदेशात् । १ । २ । १ ॥
३" सर्व खल्विदम्" इति निर्दिष्टेन सामानाधिकरण्येन निर्दिष्टं ब्रह्म परमात्मा; कुतः ?, प्रसिद्धोपदेशात् ३" तजलान्" इति हेतुतस्सर्वात्मकत्वोपदेशादि त्यर्थः । प्रसिद्धं हि हेतुतया व्यपदिश्यते । सकलोपनिषत्सु ब्रह्मैव हि जगजमलयजीवनहेतुतया प्रसिद्धं ४" यतो वा इमानि " इत्यादिषु ॥ १ ॥
विवक्षितगुणोपपत्तेश्च । १ । २।२॥
मनोमयत्व सत्यसङ्कल्पत्वादयो विवक्षितगुणाः ब्रह्मण्येवोपपद्यन्ते ॥
३. छा, ३-१४-१ ॥
४. तै.
१ ॥
भू.
For Private And Personal Use Only